Book Title: Sadyavatsa Kathanakam
Author(s): Pritam Singhvi
Publisher: Parshwa International Shaikshanik aur Shodhnishth Pratishthan
View full book text ________________
७६
हर्षवर्धन-गणि-कृतं सदयवत्स-कथानकम सुतेन गजो हतस्ततो द्विष्ट-मन्त्रि-प्रेरितेन राज्ञा स्वपुत्रोऽपमानितः । स ततो निर्गत्य गतः । तस्मिन् सुते विदेशं गते गजे च मृते राज्यं निःसारं बभूव ।
यतः - न दीर्घ-दर्शिनो यस्य, मन्त्रिणः स्युर्महीपतेः । क्रमायाताहितास्तस्य, न चिरात् स्यात् परिक्षयः ॥ ३४३ मन्त्रिरूपा हि रिपवः, संभाव्यास्ते मनीषिभिः । ये सन्तं नयमुत्सृज्य, सेवन्ते प्रतिलोमतः ॥ ३४४
तत् द्दशं बलहीनत्वं राज्यस्य ज्ञात्वा गृहीतुकामैः सीमाल-भूपैर्मिलित्वा पुरी-रोधः कतोऽस्ति । न कोऽपि निर्गमनं कर्तुं शक्नोति । राजा प्रभुवत्सश्चिन्ता-प्रपन्नः किङ्कर्तव्यतामूढः पुरीमध्ये स्थितो दिनान्यतिवाहयति ।
यतः - भय-संत्रस्त-मनसां, हस्त-पादादिकाः क्रियाः ।
प्रवर्तन्ते न वाणी च , वेपथुश्चाऽधिको भवेत् ॥ ३४५ वैरि-नृपाः परितो नगरी पतिताः सन्ति । बहिरन्तः स्थाश्च । ते कोश-क्षयं कुर्वन्ति ।
यतः -
कोश-व्ययेन निद्रा न, न विलासेषु च स्पृहा । विग्रहासक्त-चित्तानां, न रतिः क्वापि जायते । ३४६ आयान्ति यान्ति च परे ऋतवः परत्र, तस्मिन् पुरे तु ऋतु-युग्ममगत्वरे खे । वीरेण तेन सदयेन विना जनानां, वर्षा विलोचनयुगे हृदये निदाघः ।।
इत्थं-व्यतिकरोऽहं रात्रौ खाल-मार्गेण निर्गत्यात्रागां गत-दिने । ततो राजा तत् तादृशं पितृ-स्वरूपं श्रुत्वा हृदयेन वज्राहत इव पीडितश्चिन्तयति- अहो कीदृशं तस्य दुर्मन्त्रिणो दौरात्म्यं, यतस्तस्य [प्र] पञ्चकेन मम निर्वासनं पितुरीद्दगावस्थानं नं बभूव ।
तथा - मृति सुतस्य भार्याया, मान-भङ्ग धन-क्षयम् । मित्रं व्यसन-सन्तप्तं, देश-भङ्गं कुल-क्षयम् ॥ ३४७ परहस्तं गतं राज्यं, स्व-स्थानं पर-पीडितम् । धन्यास्ते ये न पश्यन्ति, बाल्ये मातृ-वियोजनम् ॥ ३४८
Loading... Page Navigation 1 ... 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114