Book Title: Sadyavatsa Kathanakam
Author(s): Pritam Singhvi
Publisher: Parshwa International Shaikshanik aur Shodhnishth Pratishthan
View full book text ________________
७०
हर्षवर्धन-गणि-कृतं सदयवत्स-कथानकम् न लभत एकं नृपं विना । तदस्माभिः पश्चात् प्रेषितो मत्स्यः । राज्ञोऽग्रे मुक्तो । दासीभी राज्ञा पृष्टम्-किं पश्चादानीतो । दास्यः प्राहुर-देव राझ्यः पतिव्रताः पर-पुरुषं स्पृशन्त्यपि न । एतावता मत्स्याऽट्ट-हास्येन हसति स्म । भयाच्चकितेन राज्ञा बहु-श्रुतः पृष्टः । प्राह सः -
देव गृह्णन्ति कार्यस्य, ये पारं पुरुषाधमाः । ते सीदन्ति क्षणादेव, मू/ द्विज-सुतौ यथा ॥ ३२१
[मूखौं द्विज-सुतौ] राजाऽऽह तत् कथं -
नन्दिग्रामे कश्चिद् विप्रस्य द्वौ सुतौ । एकदा ग्रामान्तरं गच्छन्ती नद्यां प्रवाहागतान् वटक-राशीन् भक्षयित्वा प्रमुदितौ । तत् सारस्यं वर्णयन्तौ तन्निर्णयार्थं तावनुनदीतटं गत्वा विलोकयन्तौ । अग्रे शूली-रोपित-पुरुष-रुधिर-बिन्दून् नीर-पतितान् वटकी भूय वहतो ददर्शतुः । ततः सञ्जात-शोकाश्चर्यो केनापि प्रतिबोधितौ-भो अयं भाग्यवान्नरः स एवंविधावस्थायामपि परोपकारीति। ततस्तौ स्वं निन्दन्तौ नद्यां पतित्वा मृतौ । ततः कस्यापि कार्यस्य पर्यन्तो न
ग्राह्य।
इत्यादि कथा न कैर्मासं यावत् प्रतारितो राजा तेन । रजा कदाग्रहं न मुञ्जति । तेनोक्तम् राजन् महाननर्थो भावी । राज्ञोक्तं तव न दोषः । ततस्तेन पाद-द्वयों-ल्लङ्घ न-योग्या गर्ता खानिता। अतः परं सर्वमाकारितं तद्वचसा राज्ञा गर्ता-लङ्गन आदिष्टं । उल्लङ्गिता गर्तेकोत्तरशतस्त्रीभिः । तासु सप्त पुरुषाः स्त्री रूपधारिणः ९४ राझ्यः । तेन पुरुषाः प्रकटीकृत्य दर्शिताः । सर्वे जनाश्चमत्कृताः । राज्ञा पृष्टं कथं ज्ञातः स्त्रीपुरुषविशेषः । तेनोक्तम् स्त्रीणां वामपाद् उत्पतति पुरुषाणां दक्षिणपादः । एतत्परीक्षातो मया ज्ञातो द्वयोविभागो। मत्स्यस्य हसनमतः कारणादेव। स्त्रीमाया गहनरूपा देवादीनामपि कौतुकप्रदा। तेन हेतुना व्यन्तरेण मत्स्य-मुखेऽवर्तीय हसितम्। तस्याऽर्धराज्यं दत्तं राज्ञा । १०१ राझ्यः क्षिप्ता गर्तायाम् । वैराग्यात् तपोऽङ्गीकृतं राज्ञा । तस्य पित्रा तत्स्वरूपं स्व-पुत्र-विलसितं ज्ञात्वोक्तम् -
ललाट-लिखिता पुंसां, नैव दैवी लिपिर्वथा । एकोत्तर-शतं हन्तो-त्येषा शीर्षास्थिगा यथा ॥ ३२२
एतत् क्व विप्रः पृष्टो वक्ति-स देव तव पुत्री समानीय पृच्छ । ततः सुतामाकार्य पृष्टा । सा तं पुरुषं दृष्ट्वा सा प्राह-तात मम जीवितव्य-दातैष पुरुषः । राज्ञा पृष्टम् कथं । तदा सा राक्षस-सम्बन्धं प्रोचे । राज्ञा तज्ज्ञानाय गुफायां पुरुषाः प्रेषिताः । दृष्टः स राक्षसो द्विखण्डीकृतः पतितः । यथा-दृष्टं तै राज्ञे प्रोक्तम् । राजा हृष्ट आह-यस्य भयेन रात्रौ पुर-प्रतोली क्षणमात्रमुद्घाटिता न मुच्यते, लोका यद्भयेनैकाकिनो न निःसरन्ति तद्भयमेतेन निर्माशितम् ।
Loading... Page Navigation 1 ... 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114