Book Title: Sadyavatsa Kathanakam
Author(s): Pritam Singhvi
Publisher: Parshwa International Shaikshanik aur Shodhnishth Pratishthan

View full book text
Previous | Next

Page 79
________________ हर्षवर्धन-गणि-कृतं सदयवत्स-कथानकम् यतः - अभिनव-सेवक-वचनैः, प्राघुणकोक्तैविलासिनी-रुदितैः । धूर्त-जन-वचन-निकरैरिह कश्चिदवञ्चितो नास्ति ॥ ३१८ यदि किमपि तदभिसद्भावाज्ज्ञानं दर्शयथ तदा सत्यं मेने । ततः प्रथम-प्रहर-जागर्ता वणिक् करं सुवर्ण-कङ्कण-चूडि-युतं समानीय राज्ञे दर्शितवान् । राज्ञा तं करमुपलक्ष्य प्रोचेअयं करो मम पट्टराज्ञी-सत्को मत्कारिताभरणसद्भावात् । ततोऽतीकमद्दधानः पृथ्वीपंतिस्तां राज्ञीमाकारयति दासीः प्रेष्य । ताः शीघ्रमागत्य प्रोचुरदेव ! राज्ञी नास्ति । राजा चमत्कृतः । सर्वत्र शोधयामास । परं न लब्धा राज्ञी । चिन्तयति च नृपः-अहो मम राझ्येवं विधा सीकोत्तर्यभूत् तद वरं जातं यदनया वयं न भक्षिताः । ईद्दशी यदि गता तदा गच्छतु । स्त्रीणां चरित्रं को वेद यतः - रवि-चरियं गह-चरियं, च राहु-चरियं च xxx | जाणंति बुद्धिमंता, महिला-चरियं न-याणंति ॥ ३१९ विहि-विलसियाण खल-भासियाण तह कूड-महिल-चरियाणं । मण-चितियाण पारं, जाणइ जइ होइ सव्वनू ॥ ३२० अत्र मन्त्र्युवाच-देव, प्राक्तनवृद्धैरुक्तं - किं गहनं स्त्रीचरितं, कश्चतुरो यो न खण्डितस्तेन । इति । • [स्त्री चरित-विषय आख्यानम्] अत्राख्यानं, यथा श्रीपुरे श्रीपति-श्रेष्ठी । कस्मिश्चन नर-कपाले-'अयं जीवन शतमारी मृत्तस्त्वेकोत्तर-शत-मारी' इति विधि-लिखिता लिपि दृष्य वाचिता च दिव्यानुभावेन। तज्ज्ञान-कौतुकिना तेन पट्टकूल-वेष्टितं कृत्वा करण्डके क्षिप्तम् । गृह आनीय । भार्यायाः प्रोक्तम्-करण्डिका नोद्धारनीयेति । रक्षतां रह इति । तयोद्धाट्य विलोकितं च नूनं काऽपि स्त्री परिणीता आसीत्तस्या मस्तकं मोहेन xxxx अतिकोपाच्चुल्हके ज्वालयित्वा तस्य रक्षा पयोमध्ये क्षिप्त्वा पीता । पुरा गर्भ-सद्भावा तस्य परिणमितो गर्भस्तद्रसभावितोऽभूत । कालेन पुत्रो जातः । यौवने बालादिसार्थो विदेशे चलितः । कनकपुरे प्राप । तत्र पटहो वाद्यमानो दृष्ट स्तेन । व्यतिकरं पृष्ट्वा स्पृष्टः । व्यतिकरस्त्वेवम्-एकदाऽत्रराज्ञोऽग्रे जीवन् महामत्स्यः केनापि प्राभृतीकृतः । राज्ञाऽन्तःपुरेऽप्रैषि । राज्ञीभिः प्रोक्तम्-अत्र पुरुष-नाम्ना सचेतनोऽचेतनोवा प्रवेशं

Loading...

Page Navigation
1 ... 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114