Book Title: Sadyavatsa Kathanakam
Author(s): Pritam Singhvi
Publisher: Parshwa International Shaikshanik aur Shodhnishth Pratishthan
View full book text ________________
हर्षवर्धन-गणि-कृतं सदयवत्स-कथानकम
.
यतः -
जणयं दुरंत-चिंता - पारावारम्मि खिवइ वढुंती ।
इक्का वि धुवं कन्ना ससल्ल-हिययं कुणइ निच्चं ॥ १७४
अन्यदा राज-सभायां राजा स्थिताऽहं बन्दि-जन-मुखात् प्रभुवत्स-राज-सुतस्य सदयवत्सस्य रूप-सौभाग्य-शौर्यादि-गुण वर्णना-प्रपञ्चम श्रौषंम् । ततो मया मनसि चिन्तितंयदि स एवंविध गुण-पात्रमस्ति तदा स एव वरो मेऽस्त्विति । षण्मासान्त स्तत्प्राप्ति-कृतनिश्चयाऽत्र स्थिताऽस्मि, यत इदं कामिक-तीर्थं, अस्य देवस्याधिष्ठायिकैः पूरित-सर्व-जनाशंउक्तं च -
ओषधीनां च मन्त्राणां, सत्य-भक्तेः सुपर्वणाम् ।
असाध्यं नाऽस्ति लोकेऽत्र यद् ब्रह्माण्डस्य मध्यगम् ॥ १७५ यदि षण्मास-मध्ये सदयवत्सो मिलति तदा स । मे वरोऽस्तु । नो चेत्तदाऽत्र काष्ठभक्षणं करोमि । अद्य तु षष्ठमासस्यैकोनत्रिंशत्तम दिनम् । स तु मम न मिलितः स्वकर्मदोषतः ।
यतः -
समीहितं यन्न लभामहे वयं प्रभो न दोषस्तव कर्मणो मम । दिवाऽप्युलूको यदि नावलोकते तदा स दोषः कथमंशुमालिनः ॥ १७६ पत्ते वसंतमासे- रिद्धि पावंति सयल-वणराई ।
जं न करीरे पत्तं ता किं दोसो वसंतस्स ॥ १७७ सार्थं सती लीलावती ससंभ्रमा पृच्छति । यतो यावान् संभ्नमस्तावान् स्नेहः ।
आचारः कुलमारव्याति देशमाख्याति भाषितम् ।
संभ्रमः स्नेहमारव्याति, वपुराव्याति भोजनम् ॥ १७८ सोऽत्र कथमागतः सावलिङ्गी प्रोवाच-तवाराधनतुष्टेन देवेन पितुः कोपमुत्पाद्य तव पाणिग्रहणार्थमत्रानीतः।
अत्र
केवल xx... xx .....xx. ..... xx ... xx .... xx. ... xxx गिरिभिर्न समुद्रैः ॥ १७६
ततो व्याकुलचित्तेन कुमारेण रात्रौ हरसिद्धिः स्मृता | साऽगत्य प्रोचे-मा चिन्तां कुरु । प्रातर्बहु स्वर्ण दास्य इत्युक्त्वा गता सा। प्रातर्नुपपुत्रा भगिनीपतिना सह द्यूतेन क्रीडयित्वा
Loading... Page Navigation 1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114