Book Title: Sadyavatsa Kathanakam
Author(s): Pritam Singhvi
Publisher: Parshwa International Shaikshanik aur Shodhnishth Pratishthan

View full book text
Previous | Next

Page 56
________________ हर्षवर्धन-गणि-कृतं सदयवत्स - कथानकम् अहो भद्र ! अतः परमहं व्यङ्गितदेहः पश्चाद्वन्तुं नोत्सहे । तच्छ्रुत्वा कुमारो ब्रूते- मम द्यूतकारा एव विलोक्यन्ते । ये तु द्यूतरसं न विदन्ति तत्र कुशलेनाऽपि न भवन्ति, तेषां त्वदुक्तगुणमेवैतत् परं ममा भिष्ट-प्रदम् । यतो नाममात्रं भोजनं सविकारं, भूषणमभिमानमात्रसुखं स्त्री सुखमविश्वास - विरसं गीत-नृत्यादित्रयं पराधीनं । अध्यात्मसुखत्वं साध्यते न । संसारे सारं द्यूत-सुखं । यतोऽस्य लय- सुखं योगिनोऽपिप्रार्थयन्ति । ४६ यद् दाये द्यूतकारस्य, यत्पियायां वियोगिनः । यद् राधा-वेधिनो लक्ष्ये, तद् ध्यानं मे त्वयि प्रभो ॥ २५२ एतदाकर्ण्य सुरसुन्दरेण चिन्तितम् - अज्ञानं खलु कष्टं, क्रोधादिभ्योऽपि सर्व - पापेभ्यः । अर्थं हितमहितं वा, न वेत्ति येनादृतो लोकः ॥ २५३ पुनरुक्तं तेन - भोः सत्पुरुष, अहं तव हितं वच्मि । मां दृष्ट्वा कोऽपि द्यूतासक्तो I मा भूयात । वृद्धानां वाक्यं यो द्यूत- धातुवादादि सम्बन्धैर्धनमीहते । स मषी - कूर्चकैर्धाम, धवलीकर्तुमिच्छति ॥ २५४ - देवज रूठउ काई करइ, किमु चपेटा देइ । कइ वेसाहरि पाठवइ, कई रमाइ जूअ ( ? इ) ॥ २५५ सदयोऽवक्-सर्वं वर्यं भविष्यति । टुण्ट: प्राह- तव द्यूतकारैः प्रयोजनम्-खङ्गं विना तव पार्श्वे पश्चात् स्वामिन न किमपि । कुमारः प्रोचे - विलोकयंस्तिष्ठ कौतुकम् । इत्यादिसंवादात् प्रीतिर्मिलिता द्वयोरपि । तत उत्थाय पुरान्तर्गतावेकत्र सूर्यप्रासादे जन- मेलापककलकलं शृणुतस्तौ । सदयः पृच्छति कोऽयं जन - कलकलः । स प्राह निःस्वादोऽयं कलकलोऽभीक्ष्यते पानीयरसप्रायः । सदयो वक्ति - कथम् । सोऽवक् - श्रृणु यदि कौतुकम् अत्र पुरे श्रेष्ठ- दन्ताकस्य सुतः सोमदन्तो व्यवहार्यत्र वसति । तथा च कामसेना वेश्याऽतीव रूपसौभाग्यपात्रं चास्ति राज्ञो मान्यं पात्रम् । राजा यावती - वेलायां सभायामुपविशति तावती - वेलां सा चामराणि ढालयति । तस्या गृहे य आगच्छति नरस्त - त्पार्श्वे षोडशोत्तराणि पञ्च शतानि द्रम्मानाम् गृह्णात्येषा । एकदा [ स सोमदन्तो व्यवहारी] स्वप्ने स्वगृह आगतो दृष्टोऽनया । तेन सार्धं रेमे । प्रातर्वेश्याः सर्वामेलयित्वा वक्ति तत्स्वरूपम् । ता: प्राहु:-५१६ गृहाण तत्पार्श्वे शीघ्रं गत्वा । ततस्तयाऽक्का प्रेषिता । सा तत्पार्श्वे मार्गयति । स नार्ययति । विवादे जाते सालङ्घयति सत्यां [लोकस्ता] पर्यवसापयति, अर्धप्रदानादिना । सोमदन्तो वदति - मुधा झगट

Loading...

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114