Book Title: Sadyavatsa Kathanakam
Author(s): Pritam Singhvi
Publisher: Parshwa International Shaikshanik aur Shodhnishth Pratishthan
View full book text ________________
४५
हर्षवर्धन-गणि-कृतं सदयवत्स-कथानकम् कः?) सम्मुखोऽभूत । कुमारेणाचिन्ति-प्रथम-कवले मक्षिका-पात इतिवत् प्रथम-प्रवेशेऽपशकुनः । पश्चाद् वलितो विनायक-देवगृहं गत्वोपविष्टः । तावता टुण्टेन चिन्तितम् धिङ्ममे कुरूपं । लोकानामपशकुनहेतुः । अस्य कथमपि शकुनं कुर्वे । ततः स पुष्प-फल-पत्र-पूग-खाद्यादिबहु-वस्तुभिश्छब्बां भृत्वा सम्मुखो जगाम । अग्रे मुक्त्वाा प्रोक्तम्-भोः सत्पुरुष तव शकुनकृत एतदानीतं मया। वन्दस्व शकुनम् गृहाणेदम् । कुमारेण चिन्तितम् कोऽप्येष चतुरो महापुरुष आचारेणास्य कुलं महल्लक्ष्यते, येन प्रागनुपलक्षित-स्यणिपि मम हितकाम्पया शकुन-माङ्गल्य करणायैवं भक्ति-प्रति-पत्तिं विदधाति । यद्वा -
पद्माकरं दिनकरो विकचं करोति, चन्द्रो विकाशयति कैरव-चक्रवालम् । नाभ्यर्थितो जलधरोऽपि जलं ददाति, सन्तः स्वयं पर हितेषु कृताभियोगाः ॥२४७
टुण्टकोऽपि चिन्तयति-योष महाकुलप्रभूतोऽस्ति तदा राज-योग्य-वस्तुषु पाणिः क्षेप्स्य त्य[न्य]था खाद्य-वस्तुषु, इतरलोकानां पर्वस्वेव (?) सद्भावा त्तेषां वस्तूनाम इति चिन्तयति तस्मिन् पुंसि कुमारः पुष्प-पूग-पत्राण्यग्रहीत् राजायोग्य त्वात् । महान्तः कस्याऽप्यभ्यर्थनां न विफलां कुर्वन्तीति । शेषं तु शकुन-हेतु वन्दित्वा पश्चादर्पितं तस्यैव । ततोऽनेन परीक्षितम्महा-भूपति-कुलादि-भवोऽसौ । नादृष्टकल्याणोः कुल (?) । कुमारेण पृष्टम्-भोस्तव सुखमस्ति । स आह-सत्पुरुष किं सुखं पृच्छसि, यतोऽहं सिंहलद्वीपाधिपतिराज्ञः सुतः सुरसुन्दरनामा । इदं पुरं । बहु-कौतुकोपेतं योगिनी-वीरादीनां स्थानमित्यादि श्रुत्वा विलोकनोत्कण्ठितः पञ्चशत-हस्ति-स्वर्ण-कोटि-युतोऽत्रागाम् । द्यूतकारैः कपटेन सर्वं गृहीतं शस्त्राणि हस्तनासादि च। अत्र द्यूतकारैः कपट नाटक-सूत्रधारैः सर्वोऽपि मुष्यत आगन्तुकादिजनो महाधूर्तोऽपि ।
यत:
तृणच्छत्रैर्महाकूपैर्मधुलिप्तैर्महासिभिः ।
कितवैश्च मुखे सौम्येर्दुर्दशां को न नीयते ॥ २४८ तेन मम किं सुखं पृच्छसि । .यतः -
नह घट्ठा कर पंडुरा, सज्जण दूरी हूअ । सूना देउल सेवीइ, तुज्झ पसाइ जूअ ॥ २४९ द्यूतेन धनमिच्छन्ति, मानमिच्छन्ति सेवया । भिक्षया भोगमिच्छन्ति, ते दैवेन विडम्बिताः ॥ २५० जूअ [रमेविण] जं धण-आसा, वेसा-मेहुणि जं कुल-आसा । सिर मुंडेविणु जं रूवासा, तिनि वि आसा खासा पासा ॥ २५१
Loading... Page Navigation 1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114