Book Title: Sadyavatsa Kathanakam
Author(s): Pritam Singhvi
Publisher: Parshwa International Shaikshanik aur Shodhnishth Pratishthan
View full book text ________________
६४
हर्षवर्धन-गणि-कृतं सदयवत्स- कथानकम्
रचितखड्डायां पतितो गजो ना गच्छति । तदोन्दरोऽधृतिं करोति । गतो विलोकनार्थम् दृष्टो गजस्तथावस्थो । रोदिति मूषको । गजेनोचे - तव प्रीत्या: किं फलमुन्दर । ममाद्यैवावसरोऽस्ति । उन्दरो निज-जातिमा-कारितवान् । जाति - भक्तैस्तैः प्रोक्तम्-वयं न जाति-द्वेषक - श्वान इव । ततस्ते सर्वे मिलित्वा गतास्तत्र । पादैर्धूलिपटलं क्षिपन्ति गर्त्तायाम् रात्रि - चतुर्यामैः पूर्णा सा । निर्गतो गजराजी । लघवाऽप्यवसरे कार्यकराः । ततस्तेनैकं मित्रं कृत्वा वृद्धवाक्यम्
शुश्राव
एकं मित्रममित्रेषु, चैकं सूनुमसूनुषु । एकं नेत्रमनेत्रेषु, जगुर्मित्राणि तत्कुरु ॥ ३०९
इत्येतद्विचार्य त्रीणि मित्राणि साहस - बल-सम्पन्नानि क्रियन्ते स्म । चतुर्धा मित्राणि । तेषु द्वयं प्रतिपत्तव्यं । तथा चोक्तम्
तथा च
-
त्यजेन्-माला-समं मित्रं, त्यजेन् मित्रं तुला-सभम् ।
न त्यजेन् मेघ-सदृशं, मही- तुल्यं च न त्यजेत् ॥ ३१०
ता मित्त जिकणय - सम्, कसिआरं गरर्हिति ।
तावणि तोलपि घड-घडणि, छेदण न करंति ॥ ३११
इति परीक्ष्य च एको वणिग् द्वितीयो विप्रस्तृतीयः क्षत्रिय एते त्रयोऽपि सदयेन सह गच्छन्ति तिष्ठन्ति दिवानिशम् । धनैः पूर्णैः सदौदार्यगुणैश्च प्रख्यात - कीर्ति - पटले तस्मिन् को मित्रतां प्रतिपत्तुं सेवितुं वा नेच्छन्ति ।
यतः
द्रविणैः कृपणोऽप्येति,सेव्यतां महतामपि ।
सेव्यः स्वर्णाद्रिरुन्निद्रैः, किं सदैव न दैवतैः ॥ ३१२
सूरोऽपि मेरुं परितो भ्रमन् न स्वर्णस्य माषं लभते कदापि । तथाऽपि नो मुञ्चति तत्समीप- माशा मलिना खलु जन्तु-वर्गे ॥ किं पुनरुदार: तथा चोक्तं
धनवान् स्थूल- लक्षो यः, स हि कैः कैर्न सेव्यते ।
जलैः पूर्ण स्तटाकोऽत्र, सेव्यते विश्व-जन्तुभिः || ३१३
पुनरन्यदा द्यूत-स्थान-स्थितस्य सदयस्य कोऽपि वैदेशिको बहु- देश - भ्रमण - वीक्षितनानाश्चर्य-सन्ततिः पुरुषोऽमिलत् । तं नवीनं दृष्ट्वा सदयः पृच्छति - कुत आगाद्भवान् । स नरो
Loading... Page Navigation 1 ... 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114