Book Title: Sadyavatsa Kathanakam
Author(s): Pritam Singhvi
Publisher: Parshwa International Shaikshanik aur Shodhnishth Pratishthan
View full book text ________________
हर्षवर्धन-गणि-कृतं सदयवत्स-कथानकम्
मम सुता क्वास्तिीति नृपेण पृष्टे कुमारेणोक्तम्-आसन्न ग्रामे भट्ट-गृहे । राजा सुखासन-प्रेषण-पूर्वं तदानयनाय शक्ति-सिंह सुतं प्रेषयति । स तत्र गत्वा स्वभगिनीं ननाम। तदा साऽजरामरो भूया इत्याशिषं ददौ । सोऽपि हसित्वा प्राह-यदि भवत्-पत्युः पुरतश्छुटिताः स्म तदाऽजरामरा एव जाताः स्म । तयाऽपि पृष्टं-कथं । तेन युद्ध-स्वरूपं प्रोक्तम् । ततः सदयवत्स-सहितां तां प्रौढ-महेन स्व-सौधे नयति राजा। कुमारः सभार्यस्तत्र सुखेन तिष्ठति। वर्षा-चतुर्मासी स्थितो द्यूताजितेन धनेन स्वगृहं पूरयति प्रत्यहम् । परं श्वशुर-गृहे स्थितस्य तस्य न रतिर्लज्जा-परवशतादि-हेतुभिः । तथा चोक्तं -
शिरसा धार्यमाणोऽपि, सोमः सौम्येन शम्भुना ।
तथापि कृशतां याति, कष्टं खलु पराश्रयः ।। ३०३
कदाचिन्मनो-विनोदाय विद्वद्-गोष्ठि-सुख-लीनो दिनान्य-तिवाहयति रसावेश-हुदनिमग्न-चितः । यतः -
सङ्गीतं सुकविवचस्ताम्बूलं प्रिय-जनस्य सन्देशः ।।
सुचरित्रमित्रगोष्ठी, नव-नव-रस-युक्तयः षडिमाः ॥ ३०४ अन्यदाऽसौ श्लोक-द्वयमश्रौषीद्यथा --
मित्रवान् साधयत्यर्थान्, दुःसाध्यानपि तद्युतः । तस्मान् मित्राणि कुर्वीत, समानान्यात्मनः खलु ॥ ३०५ आपन्-नाशाय विबुधैः, कर्तव्याः सुहृदोऽमलाः । न तरत्यापदुदक - सिन्धौ मित्रविवर्जितः ॥ ३०६ कुर्वीत बहुमित्राणि, सबलान्यबलानि वा । गज-यूथं वने बद्धं, मूषकेण विमोचितम् ॥ ३०७
गज मूषक-कथा गज-मूषक-कथा च श्रुता यथा - कस्मिन्नपि वन उन्दरेण गज-यूथेन सह मैत्री कृता। गजः प्राह त्वया किमुपक्रियते । उन्दर ऊचे कदा कस्मिन्नवसरे लघुनाऽपि कार्यसिद्धिः स्यात् ।
यतःअसाध्यं गुरुभिः किञ्चित्, कार्यं कुर्याल्लघुः क्षणात् । रव्यसाध्यं तमो भूमि-गृहे-दीपः क्षेपन् न किम् ॥ ३०८ एवं प्रीतिर्जाता । गजस्यानुगमन-सम्मुख-गमनादि करोत्युन्दरः । एकदा कूट
Loading... Page Navigation 1 ... 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114