Book Title: Sadyavatsa Kathanakam
Author(s): Pritam Singhvi
Publisher: Parshwa International Shaikshanik aur Shodhnishth Pratishthan
View full book text ________________
५८
हर्षवर्धन-गणि-कृतं सदयवत्स-कथानकम् कीतिरभविष्यद् यदनेन दयावता धन-व्ययेनाऽपि चौरो मोचित इति ।
यतः - __ भूतानुकम्पा प्रियवागयाञ्चा, लज्जा क्षमौचित्यमुदारता च ।
कृतज्ञताऽन्योपकृतिः सुशीलं, स्थानानि कीर्तेर्दश कीर्तितानि ॥ २७७
मम कीर्तिस्त्वया स्व-जीविताशया सह हता । ततः कुमारो ब्रूते-अहो श्रेष्ठिपुत्र उचितमेतद् भवाद्दशां वक्तुं कर्तुं च ।
यतः -
उपकर्तुं प्रियं वक्तुं, कर्तुं स्नेहमकृत्रिमम् ।
सज्जनानां स्वभावोऽयं केनेन्दुः शिशिरीकृतः ॥ २७८ परमहं तव धन-नाशं कस्मात् कारयामि । नीचानां स्वभावोऽयं यदुपकारिषु विरूपकारित्वं ।
यतः -
छिन्त्यम्बुज-पत्राणि, हंसास्तज्जीविनोऽपि हि ।
सन्तोषयति तान्येव, दूरस्थोऽपि दिवाकरः ॥ २७९ त्वं व्रज। सुखासिकया तिष्ठ । गतः सोमदत्तः श्रेष्ठी राजसभाम् । उक्तं-देव आगतः स चोर अहं मुत्कलोऽस्मि । तच्छुत्वा राजादय आहुः-स चौर आगतः । श्रेष्ठी प्रोच ओमिति । सर्वा सभा चमत्कृता वक्ति-श्रेष्ठिवर । तव सत्त्वं । व्याख्यायते तस्य वा । एके प्रोचुर्द्वयोरपि। तथा चौरस्य सत्यसन्धात्वं पश्यतु यो गतोऽप्युक्तवेलायां समागात्-मृत्युभयेन यो नंष्ट्वा न गतः। '
यतः -
मृत्युभीतस्त्यजत्येव, पितृ-मातृ-प्रिया-सुतान् ।
वज्र-भीत्या त्यजन् सर्वं, मैनाकोऽब्धौ पपात न ॥ २८० पुना राजाऽनुवदति-अयं प्रतिज्ञा-पालन-निश्चयान् महाकुलः सम्भाव्यते । यतो नीचानामुक्तमपि निरर्थकं ।
यतः -
रासह-रडिअं कुनरिंद-जंपियं इयर-लोय-पडिवन्नं ।
पुव्वं पि होइ गुरुअं, पच्छा पच्छा लहुयरं च ॥ २८१ महतां पुनर्विचलमेव ।
यतः - दिग्गज-कूर्म-कुलाचल-फणिपति-विधृताऽपि चलति वसुधेयम् । प्रतिपत्रममलमनसां, न चलति, पुंसां युगान्तेऽपि ।। २८२
Loading... Page Navigation 1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114