Book Title: Sadyavatsa Kathanakam
Author(s): Pritam Singhvi
Publisher: Parshwa International Shaikshanik aur Shodhnishth Pratishthan
View full book text ________________
हर्षवर्धन-गणि-कृतं सदयवत्स-कथानकम्
तथा
मार्तण्डान्वयजन्मना क्षितिभृता चाण्डाल-सेवा कृता, रामेणाद्भुत - विक्रमेण सहसा संसेविताः कन्दराः ।
भीमाद्यैः शशि-वंशजैर्नृपवरैर्दास्यं कृतं रङ्कवत्, स्वां भाषां प्रतिपालनाय पुरुषैः किं किं न चाङ्गीकृतम् ॥ २८३
ततो राज्ञाऽनुज्ञातः सन् श्रेष्ठी स्वस्थाने प्राप्तः । कुमार स्तलारं प्रत्याह- भोस्तव राज्ञो य आदेशो भवति तं शीघ्रं कुरु । मम पश्चाद्वतं विलोक्यत उक्तवेलोपरि । लोका हसन्तियअहो चौरस्योक्तवेलोपरि गृहे गमनेच्छा समस्ति । ततो राजादेशात् सदयेन सह युद्धे जायमाने बहु-उ -जन-क्षयं दृष्ट्वा राजा चिन्तयति मम जन-क्षयो भवति, एतस्य चौरस्य तु चित्त-संक्षोभो मनागपि न भवति । अस्य च्छोतिका - पाटनमपि न भवदस्ति अतो मम द्वि-पञ्चाशतं वीरानुत्थाययामि तेषां वीराणामद्याऽपि निद्राऽपि x x x नास्ति । ततस्ते ५२ वीरा राज्ञा युद्धाय प्रेरिताः । तै लग्ना योद्धुं । तैः सह सदयो युध्यति । परं ते द्विपञ्चाशत् तैः स एकोऽपि न पराजीयते। ततोऽवलोकक - लोकाश्चमत्कृता वदन्ति
I
यतः
-
xxx सुहघरि महिला यह, कुट्टणि को न समत्थ । समरंगणि भड - संमुहा, विरला वाहइ हत्थ ॥ २८४
इतश्च कोऽपि विद्यासिद्धोऽभिनव - नारद - तुल्यो युद्ध-रस कौतुकी तत्राऽऽगाद् युद्धविलोकनाय । कुमार- पार्श्व एक एव कुमारो योद्धा नाऽपरः । तेन युद्ध-विलोकन - रसस्तस्य न पूर्यते । कुमार- पार्श्वेऽपि बहवो भवन्ति तदा वरमिति विचार्य कुमार- पार्श्व आगत्य पृच्छतिभौ महा - सुभट तव पक्षे कोऽपि साहाय्यकर्ता न दृश्यते । किं नास्ति तादृशः कोऽपि शूरो किं करोति ।
1
यतः
-
५९
असहायः समर्थोऽपिं, तेजस्वी किं करिष्यति ।
निर्वाते पतितो वहिनः स्वयमेव प्रशाम्यति ॥ २८५
कुमारो वक्ति- मम पञ्चकीराः साहाय्य कर्तारः सन्ति धनद - गिरि - गुफायां वसन्तः । परं मम केषांचिदपि साहय्यं विलोक्य ततः स नारदवत् कौतुकी तत्र गिरौ गत्वा प्रोचितवान तत्पुरोभो वीरा युष्माकं कञ्चुक-प्रदान- पन्थेन मित्रस्य शूलीभेदो भव- नस्ति प्रतिष्ठानपुरे । भवद्भिर्यात् किमपि चलति तत्कुरुत । सम्प्रति भवतामवसरः I
Loading... Page Navigation 1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114