Book Title: Sadyavatsa Kathanakam
Author(s): Pritam Singhvi
Publisher: Parshwa International Shaikshanik aur Shodhnishth Pratishthan
View full book text ________________
हर्षवर्धन - गणि-कृतं सदयवत्स-कथानकम्
के कर-माद्ददामि । कूट-झगटके कथं मम पार्श्वेद् गृह्णात्येषा सूर्यप्रासादेऽत्र स कलकलः । अद्य तृतीयं दिनम् । लोकपर्यवसापयति । सा न मन्यते । कुमारः कौतुकी वक्ति - गम्यते । कौतुकं विलोक्यते । ततः समित्रः स तत्र [गत: ] सभ्या वदन्ति - एष नवीन आगच्छति । एष यद्वदति तत्करिष्यस इति अक्का यै प्रोक्तम् । सा तं नव-यौवनं दृष्ट्वा हृष्य । एष योवनमदोन्मत्तो वा वेश्यापक्षं करिष्यतीति मत्वा प्रमाणम् (?) यत् एवंविधा नरा वेश्यानुरक्ताः स्त्रीवशा भवन्ति । यदि स्थविरः कोऽपि वेश्या-पक्षं न करोति नीराग-चित्तत्वात् । अतो म एष न्यायकर्ताऽस्तु । सर्वैरपि मानितम् । ततः स आकार्योपवेशितः । कथितो झगटक- वृत्तान्त: त्वं न्यायं कुर्विति तैरुक्ते कुमारेणोक्तं- यदि मयि न्यायस्तिष्ठति तदा मम वचो नोल्लङ्घनीयम् । तैरुक्तम्-तथेति । ततः सदयः पूर्वं वेश्यायै प्रोवाच - त्वं तृतीयं भागम् वा गृहीत्वा त्यज झगटकम्। सा वक्ति-एकं लोष्टिकं न्यूनं न गृहीष्यामि । पूर्णं गृहीत्वा यास्यामि । त्रिचतुरैरपि दिनैर्नान्यथा । ततः सोमदन्त - श्रेष्ठिनं प्रति स आह- एषा राजमान्यत्वान् न मन्यते मम वाक्यम्
I
तदा नापमान्या,
यतः
-
यो न पूजयते गर्वादुत्तमाधम- मध्यमान् ।
भूपासन्नान् स मान्योऽपि, भ्रश्यते दन्तिलो यथा ॥ २५६
४७
दन्तिल - मन्त्रि
-कथा
1
वसन्तपुरे दन्तिलो भाण्डपतिः । पुर-लोक-नृप - कार्यं कुर्वता तेन सर्वे जनास्तोषिताः । अन्यदा स्व-सुत-विवाहे राज- लोका: पुर-लोका भोज्य - वस्त्रादिभिः सत्कृताः । तथा सान्तःपुरो राजा पूजितः । अथ तस्य नृपस्य गोरम्भको नाम गृह- सम्मार्जकोऽनुचित - स्थान उपविष्टः सन्नर्धचन्द्रेण निष्कासितः । सोऽपि तदादितोऽपमानान् निद्रां न लभते । कथं मयाऽस्य राजप्रासादात् क्षतिः कार्या । यद्वा किं मयाऽस्य कर्तुं पार्यतेऽथवा किमेतत् । ततो नृपस्य निद्रागतस्य शय्यां सम्मार्जयनिदमाह-अहो ! दन्तिलो धृष्टो यतो राजमहिषीमालिङ्गति । तच्छ्रुत्वा राजा ससम्भ्रममाह - भोः किं सत्यं यद्देवी दन्तिलेनालिङ्गिता । गोरम्भको [ वदत् ] देव न जाने रात्रौ जागरण-वशादधुना निद्रालुना मया किमप्युक्तम् । राजा सेर्घ्यं [मनस्यचिन्तयत्-] नूनमसौ मम गृहेऽप्रतिहत-गतिः । तदनेन दृष्टं भविष्यति । अतोऽनेनैवमभिहितम् स्त्रीविषये तु कोऽत्र सन्देहः । तदादितो राजा तदुपरि प्रसादविमुखोऽभूत । किं बहुना प्रवेशोऽपि निषिद्धः । ततो दन्तिलोऽपि तथा दृष्ट्वा चिन्तयति - किमहो राजाऽकस्माद्विमुखो जातः । मया किमपि विरुद्धं नाचरितं तदा किमेवम् । तथाऽन्यदा दन्तिलं द्वारपालै रुद्धं दृष्ट्वा गोरम्भको विहस्याह - भो द्वारपाला अयं स्वयं निग्रहानुग्रह-परः तदनेन निषिद्धेन मद्वदर्धचन्द्रो युयमपि प्राप्स्यथ । तच्छ्रुत्वा दन्तिलश्चिन्तयति
I
1
Loading... Page Navigation 1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114