Book Title: Sadyavatsa Kathanakam
Author(s): Pritam Singhvi
Publisher: Parshwa International Shaikshanik aur Shodhnishth Pratishthan
View full book text ________________
हर्षवर्धन-गणि-कृतं सदयवत्स-कथानकम्
४९
यतः -
अलं जरा [करोतीह], राजानं भिषजं गुरुम् ।
विडम्बयति पण्यस्त्री-मल्ल-गायन-सेवकान ॥ २५८
स देह-रोगमदृष्ट्वा काम-ज्वर-चेष्टां विलोकयति । तच्चेष्टाभिति-काम-ज्वरः पृच्छति-अनया कोऽपि रूप-सौभाग्यवान् नरो दृष्टः । ताभिरुक्तम्-अमति । वैद्येनोक्तम्-तं पुरुषं दृष्ट्वा काम-ज्वराभिभूतेयम् । न देहरोगोऽस्या आसीत् । तेन तमस्या मेलयत् यथा सज्जीभवति । ताभिरुक्तम् सत्यं सत्य मेवमेवाभूत् गतो वैद्यः । प्रेषिता दास्यः शीघ्रं सूर्यप्रासादे । तत्र गत्वा ताभिरुक्तम्-देव अस्मत्-स्वामिनी त्वामाकारयति । कुमारश्चिन्तयति-अन्यत्र क्वापि स्थास्यते पञ्च दिनानि । एतास्तु मानं दत्त्वा मामाकारयन्ति ततोऽत्रगम्यते ।
यतः -
जे के वि जंति देसंतरेइ, जाण यन भारिया सज्जा ।
दोहग-जाया जाणं, ताण य वेसाययणं सरणं । २५९ तस्यागृहे यास्यामीति मित्रं वक्ति । स तं वक्ति-तत्र त्वां नीत्वा ५१६ अनर्पणवैरं वालयिष्यन्ति । हसित्वा कुमारो ब्रूते-गान्धर्विकाः किं वैरं वालयिष्यन्ति मां प्रति । मित्रमाह-कुमार वेश्यानां विश्वासं मा कृथाः । यतः -
जूएण जुव्वणेण य, वेसा-संगेण धुत्त-मित्तेणं । अब्भे विकरं (?) को सो, अवसाणे जो नहु विगुत्तो ॥ २६० आंखिइ रोइ मनि हसइ, जण जाणइ ए रत्त ।
वेस विसिट्ठह तं करइ, जं कट्ठह करवत्त ॥ २६१ सदयो वक्ति-मित्र वेzि चरितमे तासां, एता मां नदी-मध्ये यातयिष्यन्ति । ततो गतस्तत्र समित्रः । कामसेना स्नान-भोजनादि-क्रियाभिस्तं प्रीणाति । प्रीतिरभूटूयो र्गतः कामज्वरः । द्वितीय-दिने स्व-फलकादि गृहीत्वा चलति । तावता सा वक्ति-क्व यासिअथ स आह-क्वाप्यन्यत्र स्थीयते । सा वक्ति-अमूनि गृहाणिं त्वदीयानि, अत्रैवस्थीयताम् । किमन्यत्र गमनेन । कुमारोऽवग्-एवमस्तु । स्थितश्चत्वारि दिनानि तत्र । ततो द्यूत-स्थानेऽगात् तावता द्यूतकारा आगताः । ५२ वीरा अप्यांगताः । तैः प्रोक्तम् भो रमणार्थ-मागतोऽसि । धनं क्व। सदयोऽवक्-भो, ममा खङ्गं भवतां स्वर्णं पणमस्तु तैरुक्तम् एवं भवतु । देवी-वर-प्रभावा ते हारैर्दृष्टाः ।
Loading... Page Navigation 1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114