Book Title: Sadyavatsa Kathanakam
Author(s): Pritam Singhvi
Publisher: Parshwa International Shaikshanik aur Shodhnishth Pratishthan
View full book text ________________
X
हर्षवर्धन-गणि-कृतं सदयवत्स-कथानकम्
ये राम-रावणादीनां, सङ्ग्राम-ग्रस्त-मानवाः ।
श्रूयन्ते स्त्री-निमित्तेन, तेषु कामो निबन्धनम् ॥ २२५ तदा शून्य-नगर-करणे का वार्ता । परमहं सिद्धि देवी-प्रभावेणै-तदैवतं सन्तोष्यस्यानुमति च प्राप्य वासयिष्यामि । इति स्वरूपं ज्ञात्वा पत्नी-स्थाने पश्चाद्वतश्चिन्तयति
अमन्त्रमक्षरं नास्ति नास्ति मूलमनौषधम् ।
निर्धना पृथिवी नास्ति, भाग्यमेकं हि चेद्भवेत् ॥ २२६ तथा -
निरीहस्य निधानानि, प्रकाशयति मेदिनी ।
अङ्गोपाङ्गानि डिम्भानां, न गोपयति कामिनी ॥ २२७ ततः कियती-वेलानन्तरं वासितं ताम्रचूडै । प्रकटीभूतो रवि-रथ-सारथिर। विकसितानि कमलानि । प्रभाते जाते ततो निद्राणः ।
तथा
कारणं विना पुण्य वतां नृणां हरिप्रिया ।
समायाति स्वयं याति पाद्मभाजां निजालयात ॥ २२८ प्रभात उत्थाय तत्स्थाने गत्वा विलोकयति । तावत्तामसंख्यातां लक्ष्मी । दृष्ट्वा पत्नी प्राह-अधुना बलि-पूजादि-विधानं विना न गृह्यते। अवसर आगत्य बलि-विधान-पूर्व ग्रहीष्यामि । यतः
अत्वरा सर्व-कार्येषु, त्वरा कार्य-विनाशिनी ।
त्वरमाणेन मूर्खेण, मयूरो वायसीकृतः ॥ २२९
केनचिद्दरिद्रेण यक्ष आराधितो । यक्षस्तुष्टः । पुंसा धनं याचितम् । यक्षेणोक्तम् तव भाग्यं नास्ति । स उवाच तथाऽपि मे देहि । यक्ष आह-र्हि मद्भवने मयूरो नृत्यं करोति । एकं पिच्छं क्षेरये । तत् त्वया ग्राह्यं । कियता कालेन धनवान जातः ततः कलपकान्येकत्र मेलयित्वा भारकः कृतः । ततोऽतिलोभेन कालक्षेप-मसहिष्णुतया मयूर एव धृतः । ततो रुष्टो यक्षः । स वायसः कृतः । अग्रेतनपिच्छन्यपि काकपिच्छान्येव चाभूवन् । इति कृत्वा न किमपि धनं जग्राह स नाऽऽकुलितचित्तः ।
यतः
Loading... Page Navigation 1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114