Book Title: Sadyavatsa Kathanakam
Author(s): Pritam Singhvi
Publisher: Parshwa International Shaikshanik aur Shodhnishth Pratishthan

View full book text
Previous | Next

Page 39
________________ हर्षवर्धन-गणि-कृतं सदयवत्स-कथानकम् गृहीताः परमेतस्या अरोचमाना अभूवन । तन्न भव्यं कृतं मया । नवीना आनाय्याऽर्पयति। सा न गृह्णति । कालेन विस्मृतिं गतम् । द्वयोरपि परस्परं प्रीतिस्तथैव परं सहृदये भक्षित इवास्थात् । कालेन पठित्वा तावुत्तीर्णो । एकस्मिन्न्दिने तेनैवोपाध्यायेनानयोर्विवाहार्थं तत्पितरः पृष्टाः । तैरुक्तं-वर-कन्ययोस्ताद्दक्-प्राप्त्यभावेनैव स्थिताः स्म । उपाध्यायेनोक्तं-यदि कुरुत तदा वर-कन्यानुयोगं वरतरमहं कथयामि । तैरुक्तं-यूयमेव मेलयत । उपाध्यायेन तयोः पित्रोः कथयित्वा पूर्व-प्रीति-सादृश्यादि-सप्त-गुण कथनान्मृगाङ्क-पद्मावत्यो-विवाहो मेलितः । महता महेन तदुत्सवोऽप्यजनि। तथैव प्रीतिरभूत् एकदा मित्र-गोष्ट्या स्वधनोपार्जन-विचारैर्मुगाङ्को मित्रैः सह सिंहलद्वीप-गमनाय पित्रोविज्ञप्तिमकरोत् । तेऽप्याहुः सृतं तव धनोपार्जनेन । एक एव त्वमस्माकं सुतः। पुराऽपि धन-संख्या नाऽस्ति तव । गृहे सुखं भुंझ्व निश्चिन्ततया । स चाऽतीव विदेशं जिगमिषुर्बाढं नित्यशोऽकथयत् । तैश्चिन्तितम-एषन स्थास्यति । ततोऽनुज्ञातस्तैः क्रयाणकैर्वाहना न्यष्टादश पूरयामास । ततो भार्या-मुत्कला पिता । सा वक्तिदेहच्छायावदहमन्वायास्यामि । पत्योक्ता-तव विदेशे दुष्करं । सा वक्ति-जीवितव्यं वा मरणं वा व्यसनं वा यद्भवति तद्भवतु तथापि सार्धमागमिष्यामि । बहु पर्यवसापिताऽपि न स्थिता। सार्धं च चचाल । स्वजनाः कियन्तं पन्थानं जल-पथेन संम्प्रेष्य पश्चाद्वलिताः । वाहनानि सुवात-प्रेरितानि समुद्र-मध्ये बहु-योजन-शतानि जग्मुः । अन्तर्वीपागमे पाञ्जरीस्थेन नरेणोक्तम् जलादि-ग्रहण-योग्यो द्वीप आगतोऽस्ति । लोकैरुक्तम्-उत्तीर्यन्तामुत्तीर्यन्ताम् । ग्रहीष्यते जलादिकं। वाहनानि नाङ्गरित्वा जना उत्तीर्णाः । मृगाङ्कोऽपि पत्नी-सहित उत्तीर्य द्वीप-विलोकनं कुर्वन् दूरे जगाम । लोकास्तटाके स्नान-धोवन-परा अभूवन् । मृगाङ्को लता-मण्डपे गत्वा स्थितः सुप्तः । पत्नी सुप्ता निद्राणा च । तावता पूर्व-भव-कर्मवशान्मृगाङ्केण गूढ-रोषेण चिन्तितम्मुञ्चाम्येनामत्रैव। ते कपर्दास्तद्वस्त्राञ्चल-ग्रन्थे बद्धवा चिट्ठडिकां लिलेख यथा-अत्र स्थितेतैः कपर्दैराभरणानि कारर्ये । पूर्वचिकीर्बुद्धये । इति लिखित्वा प्रच्छन्नमुत्थाय त्वरित-पदैरागच्छन लोकैः पृष्टः । किं किं। स रुदन्निवदन् भार्या राक्षसद्वीपेऽत्र राक्षसैक्षिता । यूयं नश्यत नश्यत। ततो लोका भय-भ्रान्ताः शीघ्रं प्रवहणानि पूरयित्वा चेलुः । समागताः शोकं कुर्वन्मित्रैः पर्यवसिताः । ततो बह्वी-वेलानन्तरं सा पद्मावती जजागार। पतिं न पश्यति । सर्वत्र विलोकयति वक्ति च-हे समुद्र ममवैरिवद्-भूत त्वन्मध्य एव पतित्वा प्राणान्त्यजामि । इति विचार्य पतनाय स्व-वस्त्रं दृढीकरोति । तावता ग्रन्थिः करे लग्नाः चन्तितम्-एष कीद्दग । ग्रन्थिः । छोटित्वा विलोकयेयम् । सप्तनवतिः कपर्दा दृष्टाश्चिट्ठडिका च वाचिता । तत्र लिखितं वज्रातिपात-सदृशं व्यतिकरं ज्ञात्वा चिन्तयति - हा धिक् ! पुरुषाणां कीदृग-गूढ-दीर्घ-रोषित्वं । अन्तर्गृढ निबद्धहृदयाः प्रायो नरा मानिनः तत्सत्यमेव। कस्य कालस्योक्तं कस्मिन् काले स्मृतिपथे समानीतं । इयन्ति दिनानि हृदये कथंधृतं ।

Loading...

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114