Book Title: Sadyavatsa Kathanakam
Author(s): Pritam Singhvi
Publisher: Parshwa International Shaikshanik aur Shodhnishth Pratishthan

View full book text
Previous | Next

Page 38
________________ 'चा हर्षवर्धन-गणि-कृतं सदयवत्स-कथानकम अपि लभ्यते सुराज्यं, लभ्यन्ते पुरवराणि रम्याणि । नहि लभ्यते विशुद्धः, सर्वज्ञोक्तो महाधर्मः ।। १८४ दारि द्याट्ट-समा धर्माः, परे स्वल्प-फल-प्रदाः । कुत्रिकापण-तुल्यस्तु, जिन-धर्मः सतां मतः ॥ १८५ . स्वल्पोऽपि जिनधर्मो विहितो मृगाङ्कस्येव परम-सौख्य हेतुः । तथा हि मृगाङ्क-पद्मावती -कथा पूर्वे वाराणस्यां पूर्यां व्यवहारि-धुर्यो जिनदत्त-श्रेष्ठी जिन-धर्म-वासित-सप्त-धातुः । श्रीकान्ता तस्य सहचारिणी सुशीलादिगुण-श्रेणि-विभूषित-गात्रा पुत्रं विना दुःखपूर्णा । तां दृष्ट्वा प्राह-प्रिये किं तेऽद्य श्यामाननं दृश्यते । सा प्राह- स्वामिन्नपरं कारणं किमिति पुत्ररत्नं विना । श्रेष्ठी प्राह-दुःख-करणेन किंम् । पुण्येनैव समीहितसिद्धिः । यतः - रम्येषु वस्तुषु मनोहरतां गतेषु रे चित खेदमुपयासि वृथा किमेवम् । पुण्यं कुरुष्व यदि तेषु तवास्ति वाञ्छा पुण्यं विना नहि भवन्ति समीहितार्थाः ॥१८६ तेन पुण्यं कुरु । ततः श्रेष्ठी सभार्य : श्री जिन-पूजनादि नित्यं करोति । तेनान्तरायकर्म क्षयं जगाम । एकदा रात्रौ कला-पूरित-पूर्ण-मृगाकं श्रीकान्ता स्वप्ने ददर्श । प्रातः श्रेष्ठिनेऽकथयत्। सोऽपि पुत्र-जन्म-फलं प्रोचे । साऽपि हृष्टा पुण्याधिकं पुरुषं गर्भ बभार। नवमासैर्जन्माभूत् । एकादशमे दिने स्वप्नानुसारेण मृगाङ्क इति नाम चक्रे पिता । एक एव पुत्रस्तेनाऽप्यति-वल्लभः । कालेन कला-ग्रहण-योग्योऽभूद् उपाध्यायार्पितः । तत्रैव पुरेऽहंदास-व्यवहारी जैनः । शीलवती च पत्नी । पद्मावती पुत्री बहुपुत्रोवरि जाता । साऽतिरूप-निजित-सुरसुन्दरी-रूपा । साऽपि लेख-शालायां मुक्ता । द्वावप्येक-शालायामुपाध्यायपार्श्वे पठतः । प्रज्ञाप्रकर्ष-चमत्कृत-जन -हृदयौ मिथो-मैत्री-भाजौ यां सुखभक्षिका-मानयतस्तौ मिलित्वा भक्षयत एवं प्रीति-परौ स्तः। एकदा पद्मावती पट्टिका-मञ्जनाय गृहे गच्छन्ती पट्टशालास्थेन पित्राऽऽकारिता पृष्टा तत्र पाठं पठिता च । हृष्टेन पित्रा नवतिः कपर्दका नापाकरूपत्वात् प्रीत्याऽपिताः । ततः स्व-वस्त्राञ्चले बद्धवा लेखशालायां गता, उत्तरीय-वस्त्रं त्यक्त्वा घोटके संस्थाप्य हस्तलेखं लिखति । मृगाठून तद्वस्त्रं दृष्ट्वा ते गृहीताश्छोटयित्वा तस्या अकथयित्वैव । पूर्वं च प्रीतिभावात् । तैः सुखभक्षिकामानीय भक्षिता द्वाभ्यां । क्षणान्तरे पद्मावत्या ते स्वकपर्दाः सम्भालितास्तस्मै दर्शनाय । न दृष्टाः । पृष्टं च क्व मे कपर्दकाः । मृगाङ्केनोक्तं मया गृहीत्वा सुखभक्षिकाऽऽनीताऽऽवाभ्यां भक्षिता च । सा प्राह-आः मया तैराभरणानि चिकीर्षितान्यभूवन । तेन पृष्ट-मेतैः कथममूल्यान्याभरणानि भवन्ति । सोचे। एकया बुद्धिमत्या पञ्च-व्रीहिभिर्मूटकशतानि व्रीहीणां कृतानि । ततस्तेन चिन्तितम्-मया कपर्दा

Loading...

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114