Book Title: Sadyavatsa Kathanakam
Author(s): Pritam Singhvi
Publisher: Parshwa International Shaikshanik aur Shodhnishth Pratishthan
View full book text ________________
हर्षवर्धन - गणि-कृतं सदयवत्स-कथानकम्
प्रतीकारो न भवति पापकर्मणम् । ततो जल-गजेनोल्लाल्य नभोङ्गणे क्षिप्ता । पतन्तीं वैताढ्यसुखनूपुरवासिना मणिकुण्डली - नाम्ना विद्याधरेश्वरेण गृहीत्वा स्वगृहे नीत्वा सहस्र - पाकक-तैलाद्यभ्यङ्गेन तद्देहं सज्जीचकार । मनोज्ञाहारै रूपं प्रादुरभूत् । सोऽपि तां तताविध रूपां दृष्ट्वा रागान्धः प्रार्थयति-मन्यस्व माम् । विद्याधरीवृन्द प्रणतपादा x x x x भुङ्क्ष्वत्यादि वागुक्तिभिः ।
यतः
-
नवि अत्थि नवि य होही, सो जीवो तिहुयणम्मि सयलम्म । जो जोव्वण मणुपत्तो, वियार - रहिओ सया होइ ॥ १९४
मांसं मृगाणां दशना गजानां, चर्म द्विपारे: सुफलं तरूणाम् । वित्तं नराणां वपुरङ्गनानां, गुणाधिका वैर-करा भवन्ति ॥ १९५
सा तं प्रतिबोधयति :
३१
वरमिह समुद्द-पडणं आजम्म-निक्कलंकं
लज्जिज्जइ पमयाले ॥
कं चातं ॥ १९८
इत्यादि वाक्यैःस्त्वं मे तातो जीवितदानात् । तवाऽनेका रम्य - रूपा भार्याः सन्ति । किं मम प्रार्थनया । पादयोः पतित्वाऽ होऽहं तव पुत्री । पुत्र्या यद्यद्विधीयते तत्तत्कुरु । इति विनय-चातुर्यादि-गुण-रंजित स्तच्छील - हृष्टायास्तस्या वैराग्यवाक्यैः प्रतिबोधित - हृदयस्तां पुनः पादयोः पतित्वाऽहोऽहं तव पुत्रीत्वेन प्रपन्नवान । स वक्ति-वत्से स्त्री राद्धं धान्यम् । क्षणविनश्यति । सा वक्ति- तव पितुः प्रसादेन सर्वं रुचिरं भविष्यति । ततो विद्याधरेणौषधिद्वयं दत्तं तस्यै । एकेन रूप-परावर्तो द्वितीयेनेष्टार्थ-सिद्धिः । तथाऽदृशीकरणाञ्जनं विघ्नहरमङ्गुलीयकं च । एकदा तया विद्याधराग्र आमूल-चूलं स्व-स्वरूपं प्रोक्तं पतिमोचनादि । अतो मां सिंहल - द्वीप - मार्गस्थ - पुरे मुञ्च, यथा तस्य तत्राऽऽगतस्य स्व- बुद्धि-वैभवं दर्शयामि । तेन तत्र वेलाकूल - पुरे सुंसमार - पुरे मुक्ता, ओषधि - बलेन नर-रूपं विधाय पुरान्तर्गतो दिव्य- नेपथ्यधरो हट्ट मार्गे गच्छन् नेकच्यवहारिणो हट्टे गत्वोपविष्टः । वार्तालापैः प्रमुदितेन व्यवहारिणा भोजनाय निमन्त्रितः । पुरषेणोक्तमहं कियत्कालं तिष्ठासुरस्मि तेन रन्धनी - गृहं दर्शयत यथा तत्र कियन्ति दिनानि सुखेन तिष्ठामि । श्रेष्ठिना तथा कृते समागत इत्युक्त्वा प्रणामं चकार यच्छीलवता पुंसा स्त्रियं दृष्ट्वा त्रिधा नात्रक - सम्बन्धो गणनीयः । वृद्धां प्रति माता समानवयसं प्रति भगिनी लध्वीं प्रति सुतेति । तया पुत्रत्वेनाऽङ्गीकृतः साहसाङ्कः स्वनाम दधौ रूपेण कलाभिश्च सर्वं पुरीलोकं विर- मापयति । एकदा तेन तस्याग्र उक्तं द्युम्नं गृहाणैक तालवृन्तमानंय वर्यतरं पञ्चविधवर्णकं च । तया तथा कृते स तदेव नगरं करि तुरग - शाला - हट्ट -श्रेणि
जलण - पवेसो अ सत्थ-धाओ अ । न सील - रयणं नियं भग्गं ॥ १९६ १९७
Loading... Page Navigation 1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114