Book Title: Sadyavatsa Kathanakam
Author(s): Pritam Singhvi
Publisher: Parshwa International Shaikshanik aur Shodhnishth Pratishthan

View full book text
Previous | Next

Page 34
________________ हर्षवर्धन-गणि-कृतं सदयवत्स-कथानकम छूते सङ्ग्रामे च जयं देहि । ततः सा पाशक-द्वयं कपदिकां कङ्कारालोह-क्षुरिकां चार्पयामास। पाशकतः सर्पादिघ्न(?) द्यूते कपर्दिकातः कपर्दक-छूते जयः । क्षुरिकातो वैरि-लक्ष-रणे जय इत्युक्त्वा ऽप्यस्मिन् (कस्मिन्नपि) दुष्कर-कार्ये मां स्मरेरित्युदित्वा रुवं तिरोदधे देवी । ततः सुखेन व्रजंश्चिन्तयति-अहो देव्या मम वस्तु-द्वयमपूर्वं दत्तं दारिद्य-हारि राज्य-प्रदायि च । यतः - इक्षु-क्षेत्रं समुद्रश्च पाषाणामाकरोऽहो (?) प्रसादो देव-भूतानां, सद्यो हन्ति दरिद्रताम् ।। १६५ मार्गे पत्नी पृच्छति-किमेतच्छोणित-वचनं कुमारो वक्ति-वारि शोणितमूल्येनानीतं न मुधा । पत्नी प्राह-त्वयेत्थं जल-मानीतं । हा धिङ्मां पत्यनर्थकारिणीमिति स्वां निनिन्द । तथा प्राह-देवेत्थं कष्टेन कस्माज्जलमानीतं । कुमारः प्राह स्नेहो न ज्ञायते देवि, प्रणामेन तदुक्तिभिः । ज्ञायते तु क्वचित् कार्ये सद्यः प्राण-प्रदानतः ॥ १६६ तदनन्तरं बुभुक्षिता तृषिताऽपि न किञ्चिदपि मार्गयति । एवं सम-स्नेही मार्गे गच्छतः । चंदो धवलिज्जइ पुण्णिमाए, तह पुण्णिमा वि चंदेण । सम-सुह-दुक्खाई जये पुत्रेण विणा न पामेति ॥ १६७ एवं क्रमेण गच्छताऽग्रे रम्यं काननं दद्दशे ।। पूगाशोक-कदम्ब-चूत-बकुलाः खजूरिकादि-गुमास् चंचत् पुष्प-फलौघ-पल्लव-युताः शाखोपशाखान्विताः । यत्रान्तर्जलवापिका जल-भृता पद्मावली-शोभिता क्रीडन्ति । प्रसभं चकोर-बतका हंसाः सदाराः शुकाः ॥ १६८ तत् समासन्नं जल-पूर्ण सरोऽस्ति । तच्च - कलहंस-कलकल-जलकुर्कुट-संङ्कलम् । छबत्कारैः सुकल्लोलैः पालि-भग्नैः सुशोभितम् ॥ १६९ सोपानैः परितो बद्धं पद्मिनी-खण्ड-मण्डितम् । सेतु-युक्तं जलापूर्ण राजते यत् सरोवरम् ॥ १७० तत्र संजात-मज्जनाभिलाष: कान्तया सह कुमारो जल-क्रीडां विधाय पाल्युपरि सहकार-वृक्षस्याति-सुपक्व-फलैः कृत-प्राण वृत्तिस्तच्छायायामुपविशति । तददूरे स्वर्ग-भवन शोभं श्रीयुगादीश--प्रासादं पश्यति । मण्डप-श्रेणिस्तम्भ-परम्परा स्थित-शालभञ्जिका-सुवर्णकुंभ-द्वासप्तति-देवकुलिकाभिरामम् ।

Loading...

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114