Book Title: Sadyavatsa Kathanakam
Author(s): Pritam Singhvi
Publisher: Parshwa International Shaikshanik aur Shodhnishth Pratishthan
View full book text ________________
हर्षवर्धन-गणि-कृतं सदयवत्स-कथानकम् तस्य तावज्जलं दीयते नाधिकं यतो नेयं पुण्यार्थं प्रपा किन्तु रुधिरार्थं । कुमारः प्राह-वरं रुधिरमल्येनापि चेल्लभ्यते न तदा दुष्करम् । यतः
खीर-समुदं रण्णं पइसिज्जइ हुअवहम्मि जालाए ।
अंगम्मि होइ मरणं किं दुलहं अइ-सिणेहस्स ॥ १६२ दहि मे जलकरकं । करकं भृत्वा चलिता स्त्री । सदयः प्राह-मेऽर्पय करकम् । त्वं वृद्धत्वेन शीघ्रं गन्तुमक्षमा । सा तु क्षमते न विलंबम् । त्वं तिष्ठ । साऽऽह-अहमेव पायिष्यामि। ततः कुमारः शीघ्रतरं व्रजति-साऽपि वेगेन चलन्ती कुमार-पाद-पाणी प्रहरन्ती स्कन्धे चटितेव पृष्ठतो गच्छति । सदयश्चिन्तयति-वृद्धेयं मम मिलितैवाऽऽगच्छति किमेतत् । तावद्वतः पत्नीपार्श्वम् उक्तं च-तव कृते जलमानीतं । स्त्रिया करको दत्तः । सा मुख-प्रक्षालनपूर्वं जलं पपौ । स्वस्थाऽजनि । ततो वृद्धा रुधिर-करकं मार्गयति । ततः कुमारेण स्वां नसां उत्पाट्य तत्कर्षणं चक्रे । परं न निस्सरति । देहे कासिकाऽपतत् । विषण्णचित्तः स प्राहमातरहं स्व-शिर-श्छेदं कृत्वा तव रुधिरं ददामि । कदाचिन्मदभाग्यान निस्सरति तदा मम भार्या-पार्वे न याच्यम् । निस्सहायाऽबलेयं मोच्या । वृद्धा प्राह-एवमस्तु । ततो यावच्छिरसि खङ्ग वाहयति तावत् सा वृद्धा चलत्-कुण्डला प्रत्यक्षीबभूव । भो असम-साहस मा साहसं कुरु । अहमुज्जयिनीपुर्याः प्रतिष्ठान-पुरस्य चाधिष्ठात्री हरसिद्धिर्नाम देवी । उज्जयिनीतो युष्मत्-पुण्यानुभावात्-त्वत्-साहाय्यार्थं तव सार्धमागता । तव सत्त्व-परीक्षार्थं च महा-क्षाररणं मयैव विकुर्वितम् । महातपात् तव पल्यास्तृड्भरान्मुखशोषश्च, प्रपाऽपि च कृता । दृष्टस्त्वं सात्त्विक-शिरोमणिः स्व-वाचा-पालन-शूरः । मया ज्ञातं त्वं कलत्राय रुधिर-मूल्येन जलं गृह्णनसि,यत आर्ता दुष्करमप्यङ्गीकुर्वन्ति स्नेहभाजः । परं कार्य सिद्धे तदङ्गीकृतं तृणवद्वणयन्ति प्रायो निःसत्वाः ।
उपाध्यायश्च वैद्यश्च प्रतिभूर्भुक्त-नायिका ।
सूतिका दूतिका चैव सिद्धे कार्ये तृणोपमाः ।। १६३ त्वं त्वापत्स्वपि वाक्य-पालकत्वाद्वीरः । यतः -
जे आवईसु धीरा विहवम्मि अगव्विया अमच्छरिणो ।
पर-वसणेसु सहाया ते पुरिसा पुहवि-लंकरणं ॥ १६४ तेन तुष्टाऽस्मि । वरं वृणु । स प्राह-देवि तव दर्शनेनैव कृतार्थः संपन्नो मार्गये न किमपि। देवी प्राह-न मोघं देवदर्शन । ततो द्यूताधिकरसः प्राह-देवि यदि तुष्टा तदा मम
Loading... Page Navigation 1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114