Book Title: Sadyavatsa Kathanakam
Author(s): Pritam Singhvi
Publisher: Parshwa International Shaikshanik aur Shodhnishth Pratishthan

View full book text
Previous | Next

Page 35
________________ २५ हर्षवर्धन-गणि-कृतं सदयवत्स-कथानकम् ततश्चिन्तयति-निश्चितं जैन-प्रासादोऽयं नहि शैवादि प्रासादस्तेषु बहु-मण्डप-भवनदेवकुलिका-श्रेणि-शोभाभावात् । अत सानन्दं तत्र देवनत्यर्थं गतो मध्ये स्त्रैण - कलकलं श्रुत्वा जालिकान्तरे विलोकयति । प्रासादान्तः स्त्री-राज्यमिव दृष्ट्वा सदयः पत्नी प्राह- अहं। मध्ये कथं व्रजामि । केवल-स्त्री-मध्ये मम गमनं नार्हति । त्वं व्रज । मुख्या काऽत्र किमर्थं वा तिष्ठन्तीमा इति ज्ञात्वा देवं च नत्वा समागच्छेति । सा भर्तुरादेशं प्राप्य मध्ये जगाम । तत्र काश्चन वीणा-नाद-पूर्वं गायन्ति । केसर-चन्दन-पूरित-कच्चोलक-कराः काश्चन देवं पूजयन्ति । तास्वेका लीलावती नामाऽबला स्वरुप-सौभाग्य- रञ्जित-रम्भा श्रीजिनाग्र उपविष्टा ध्यानं करोति । सावलिंगी तत्समासन्ना पञ्चाङ्ग-प्रणामेन श्रीयुगादीश्वर-देवं नत्वा स्तौति । नान्यं वदामि न भजामि न चाश्रयामि नान्यं शृणोमि न यजामि न चिन्तयामि । लब्ध्वा त्वदीय-चरणाम्बुजमादरेण श्रीवीतराग भगवन् भज मानसं मे ॥ १७१ इति । ततः सावलिङ्गी ध्यानस्थां बालामुवाच-सखि वन्दे । तदा सावलिङ्गी नवीनां सुरुषां वैदेशिकी ज्ञात्वा ध्यानं मुमोच - यतः - अभिनव-जनावलोके, विदेश-वार्तादि-कौतुक-प्रश्ने । देशाचार-विचारे कस्य मनो नोत्सुकीभवति ॥ १७२ ध्यानकर्ती हस्त-योजनेन सावलिङ्गी वन्दित्वा पृच्छति - हे सखि त्वं कुत आगता। कथमेकाकिनी सावलिङ्गी प्राह-अहं मालवकदेशादुज्जयिनीत आगता । न चाहमेकाकिनी । मम सार्थोऽस्ति यो भवे भवे स एव भूयात् । सावलिङ्गी पुनस्तां पृच्छति-का त्वं । किमत्र शून्यारण्य-गत प्रासादे ध्यान-लीना स्थिताऽस्ति । ततः सा प्राह-मद्वाः शृणु । इतः पञ्च कोशे द्वारपुर्यस्ति । भारती-स्पर्धया यत्र, लक्ष्मी प्रतिगृहं स्थिता । यद्वाऽति सुगुणं चक्रे, श्रीराश्लिष्यति तं खलु ॥ १७३ तत्र धरवीरो नाम नपतिर्यत्करे लग्नाऽसिलता-वधर्बहवैरिकान गहन्त्यपि नाऽसतीभावमाप्नोति । तस्य धारिणी नाम पट्ट-राज्ञी । तस्याः पञ्च-पुत्रोपरि जाताऽहं लीलावती नाम पुत्री । यौवनस्था पितुर्वर-विषय-चिन्ता-शल्य-प्रदा बभूव ।

Loading...

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114