Book Title: Sadyavatsa Kathanakam
Author(s): Pritam Singhvi
Publisher: Parshwa International Shaikshanik aur Shodhnishth Pratishthan
View full book text ________________
हर्षवर्धन-गणि-कृतं सदयवत्स-कथानकम आपत्काले हि संप्राप्ते यन् मित्रं मित्रमेव तत् । वृद्धि-काले तु संप्राप्से दुर्जनोऽपि सुहृद् भवेत् ॥ १२० सा सती या हिया भर्तुः सम्मुखे दिवसेऽनुगा । तनुच्छायेव धैर्येण, प्रतीपेऽस्मिन् पुरो भवेत् ॥ १२१ सरसीव पयः पूर्णे, **..** समं भवेत् । नैःस्वै स्व-परयोर्भेदः शुष्केऽस्मिन् मुञ्चतीव यत् ॥ १२२ । पङ्गुमन्धं च कुब्जं च कुष्ठाङ्गं व्याधि-पीडितम् ।
आपत्सु विगतं नाथं न त्यजेत् सा महासती ॥ १२३ इति तदुक्ति-युक्तिं श्रुत्वा कुमारः पुनरुवाच - अहं गिरिकन्दरारण्यानिषु भ्रमिष्यामि त्वं तु कथं भ्रमिष्यसि । साऽऽह । वल्लभ देहस्य छाया किमन्यत्र तिष्ठति तथाऽहमपि ।
तथा चोक्तं -
रणं पि होइ वसियं जत्थ हियय-वल्लहो जणो वसइ ।
पिय-रहियाणं वसियं पि होइ अडवीइ सारिच्छं । १२४
ततस्तस्याः सार्थागमन-निश्चयं निशम्य सार्थेन चालनायानुमेने कुमारः । ततः सावलिङ्गी श्वश्रू प्रति-हे मातः ! कदाचित्त्यक्त वधू-धर्मो ममापराधो मर्षणीय इत्यभिधाय पादयोः पपात । ततश्च पत्यनुगमनायाऽनुमन्यस्वेति मुत्कलाप्य पत्या सार्धं चचाल । सवधूक-कुमार-चलनानन्तरं माता -
हियडा फाटि पसाउ करि जीविय काई करेसि ।
पिय-माणुस-विच्छोहियां, केतां दुक्ख सहेसि ॥ १२५
इत्यादि वारं वारं रोदिति । क्रमेण सखीभिर्वारिता च । कुमार सम्प्रेषणायाऽनुगच्छन्तः स्वजनाः प्रोचुः-अहो दुरात्मना मन्त्रिणा कीद्दक् चेष्टितं ।
यतः -
पात्रमपात्रं कुरुते, दहति गुणान् स्नेहमाशु नाशयति ।
अमले मलं प्रयच्छति दीप-ज्वालेव खल-प्रकृतिः ॥१२६ केऽप्याहू राजा कथमेवं निष्कासनं करोति । केऽप्याहुः
आयुषो राजचित्तस्य, पिशुनस्य धनस्य च । खलस्नेहस्य *** नाऽस्ति कालो विकुर्वतः ॥ १२७
Loading... Page Navigation 1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114