Book Title: Sadyavatsa Kathanakam
Author(s): Pritam Singhvi
Publisher: Parshwa International Shaikshanik aur Shodhnishth Pratishthan

View full book text
Previous | Next

Page 26
________________ १६ हर्षवर्धन - गणि-कृतं सदयवत्स - कथानकम् माणि पणट्ठइ जइ न तणु तो देसडा चइज्ज । मा दुज्जण-कर- पल्लविहिं देसिज्जंतु भमिज्ज ॥ १०५ परं विषादभाङ् ना भूत् । यतः सम्पदि यस्य न हर्षो विपदि विषादो रणे च धीरत्वम् । तं भुवनत्रयतिलकं जनयति जननी सुतं विरलम् ॥ १०६ ॥ - तत्स्वरुपं मन्त्रिणश्चेष्टितं च मातुरग्रेऽकथयत । माता पुत्र- विदेश गमन - वार्तया पीडिताऽश्रुपूर्णनेत्रमाह - वत्स त्वं राजानं पादयोः पतित्वा प्रसादय । यतः उत्तमानां कोपः प्रणामान्तो भवति । कुमारो वक्ति- मातरहं प्रसादयामि परं तथापि न प्रसादं यास्यति । यतः निमित्तमुद्दिश्य हि यः प्रकुप्यति ध्रुवं स तस्यापगमे प्रसीदति । अकारणाद् द्वेष - परो हि योऽत्र कथं नरोऽसौ परितोषमेति ॥ १०७ मात्रोचे - वत्स सत्यं वक्षि | जलधेरपि कल्लोलाश्चापलानि कपेरपि । शक्यन्ते यत्नतो रोद्धुं न पुनः प्रभु-चेतसम् ॥ १०८ अहं किञ्चित् कथयित्वा विलोकयामि । ततः सा राजानमेकान्ते वक्ति - देव एकोऽपराधः सुतस्य सोढव्यः । यतः दोषेणैकेन न त्याज्यः सेवकः सुगुणाधिपैः । धूम - दोष- भयाद् वह्निः किमु केनाप्यपास्यते ॥ १०९ इत्यादिबहूक्तेऽपि नाऽमन्यन राजा तद्वचनं । ततः सा प्राह-दे . यदेवं प्रागल्भ्येन नार्हत्येव वक्तुं महिलाजनः। स्त्रियो हि सविनया अल्प - भाषिण्यः सलज्जा परं शोभन्ते, धार्यं तु तासां वचनीयतामेव वहति, परमतीवार्त्तागृहीतयैवैवमभिहितं मया । एवमुक्त्वा निर्गता । तत: कुमारं प्रत्यम्बा कथयति-यदि त्वं यास्यसि तदाहमपि सार्धमागमिष्यामी इति वदन्ती कुमारेण वारितापि न तिष्ठति वक्ति च महिलाण होइ सरणं पई व पुत्तो व जीवलोगम्मि । पइ - पुत्त - विरहियाओ, **..**...** ॥ ११० पुत्र आह- अहं शीघ्रमागत्य तीर्थमिव तव पादौ निश्चयेन नमस्करिष्यामि । यतः

Loading...

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114