Book Title: Sadyavatsa Kathanakam
Author(s): Pritam Singhvi
Publisher: Parshwa International Shaikshanik aur Shodhnishth Pratishthan

View full book text
Previous | Next

Page 15
________________ हर्षवर्धन-गणि-कृतं सदयवत्स-कथानकम् सावधानतया चिन्त्यं करण्डस्थ-भुजंगवत् ॥ नियन्त्रणीयं कपिवद् गुणैः शाखान्तरं व्रजन् ॥ २५ फलित-क्षेत्रवन् नित्यं रक्षणीयं प्रयत्नतः । नव्याराम इव स्थित्या सेचनीयं मुहुर्मुहुः ॥ २६ अनीति-जल-कल्लेलैः शैलमुच्चैः क्षणाद् ध्रुवम् । व्यसनाख्यो नदी-पूरः पातयेद् राज्य-पादपम् ॥ २७ एतदेव हि पाण्डित्यं यदायादल्पको व्ययः । अत्रोदाहरणंदृष्टं स्पष्टं मुनि-कमण्डलुः ॥ २८ नित्यं कृत-व्ययः स्वैरं मेरुरप्यपचीयते । तेजस्वीव गते वित्ते नरोऽङ्गार-समो भवेत् ॥ २९ बन्धुर्बन्धुर-धीस्तावत् तावद् भार्या मनोनुगा । सर्वः कलकलस्तावद् यावद् द्रव्य-समागमः ॥ ३० निर्द्रव्यं च नरं नूनं संत्यजन्त्यनुजीविनः । मुञ्चन्ति विहगाः सद्यस्तडागमिव निर्जलम् ॥ ३१ अद्य-श्वो वा तवैवायं राज्य-भारोऽवतिष्ठते । तनिर्वाहक्षमं विद्वन् सधारण-गुणान् श्रय ॥ ३२ दाने द्यूतेऽत्याऽसक्तिर्दोष एव । सर्वं युक्त्यैव क्रियमाणं गुणायान्यथाऽनर्थाय । यथा तरु-दाहोऽतिशीतेन, दुर्भिक्षमति-वर्षणात् । अतिधूताच्च निर्वित्तः अति कुत्राऽपि नेष्यते ॥ ३३ यतः एको रविरति-तेजा अति-शूरः केसरी वने वासी । अति-विपुलं खं शून्यमति-गम्भीरोऽम्बुधिः क्षारः ॥ ३४ अति दानाद् बलिर्बद्धो ह्यति-दर्पण रावणः । अति-रूपाद्धता सीता ह्यति सर्वत्र वर्जयेत् ॥३५ तथा जिहिं न मुणिज्जइ देवगुरु, जिहिं नवि कज्ज अकज्ज । तणु-संतावण कुगइ-पह, कुण तिणि जूअ रमिज्ज ॥ ३६

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114