Book Title: Sadyavatsa Kathanakam
Author(s): Pritam Singhvi
Publisher: Parshwa International Shaikshanik aur Shodhnishth Pratishthan
View full book text ________________
हर्षवर्धन-गणि-कृतं सत्यवत्स-कमानकम विष्णुः स्वं प्रकटचके।
यद्या राजकुले व्ययो याति भाण्डागास्किस्तु दुर्वलो भवतीति न्यायः । तेन स कुमासे मनसि दूनोऽपि तत्र न किमप्यचीकचत् । यतः
अर्ध-सम्प्रासि-काले क. स्कनैः कलहायते । तदचा प्रश्यते नूनं प्रतिक्षा तस्य हीयते । १८ कुटुम्ब-समकायेन यत् कार्य कियते सुनम् ।। कालेन भवति प्रयस्तत् परिणाम-सुन्दरम् । १९ कुटुम्ब-कलहे न स्यात् कदा कार्य महागुणम् । अचिव कालेन भवेत् बद्दु स-दायकम् ॥ २० विग्रह खत कुलेन नोचितो मोदतेोऽपरिकल-कल्फ-पादप ।
कान ख-भरेण सिहयो(२) प्रीतिमेति न बने कोचट ॥ २१ स्त्र मतः सामान्य माम्यादिभिर्गुणैः सर्क-राज-समुदार्य स्वामित्वा तस्याट सावलि बाट सदपवत्स-पाणिग्रहणमाको यतः
यस्या योऽस्ति को भावी पूर्व-कर्म-प्रभावतः ।
स एव भवति प्रायो नात्र कार्या विचारणा ॥ २२ साधा
जो जस्स कर बडिओ संबडइस दूरसोवि सो तस्म ।
कच्चति विशा-मिरि-संभका वि सरसो करिणो ॥ २३ सालवाल-राजा हस्त-मोचने बहु-गज-तुमादि दत्तम् । तदनन्तर-सो. बहु-कोटिधन-व्यमान ताव स्व-नाम संस्थापः कमेणा स्क-पारमाजमामः । साझा प्रवेश-महोत्सवयके। अनुरूप-भान्वितः पितृ-बहुमानर सुखेन साज्य लीलामनु भावति । अन्यवातिधूतासक्तत्वेनास्थाने बहु-कल्या व्यास करणाद् दूनेन राज्ञा कुमासय शिक्षा प्रदायि -
बल्स नो वेल्सि कि राज्यं बहु-कार्य-निरन्ताम् । स्वाक-कारण-व्यग्र-परिवार-समावृतम् ॥ Ra?
Loading... Page Navigation 1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114