Book Title: Sadyavatsa Kathanakam
Author(s): Pritam Singhvi
Publisher: Parshwa International Shaikshanik aur Shodhnishth Pratishthan

View full book text
Previous | Next

Page 21
________________ हर्षवर्धन-गणि-कृतं सदयवत्स-कथानकम् यया भूपतिमादृत्य परेषां गुण-निन्दकः । दान-मानोन्नति हन्ति किं तया द्वेष-विद्यया ॥ ७८ रसायनी जरा-जीर्णश्चिर-रोगी यया भिषक् । धातु-वादी दरिद्रश्च किं तया हास्य-विद्यया ॥ ७९ परोपतापः क्रियते-वश्यादि-करणैर्यया । यंत्र-तंत्रानुसारिण्या किं तया काक विद्यया ॥ ८० कंठस्था या भवेद् विद्या सा प्रशस्या सदा बुधैः । या गुरौ पुस्तके विद्या तया मूढः प्रतार्यते ।। ८१ । अहं तु स्व-कंण्ठस्थया विद्ययात्रैवावस्थितस्त्रजगद-वार्ता वेद्मि । परं ज्योतिःशास्त्रे विशेषेणाधीत्यस्मि । ज्योतिःशास्त्रोक्त ग्रह-चार-वक्रीति-वारोत्पातावस्था, आगामि-संवत्सर - भाव-नष्ट जन्म-वर्तन-चन्द्र-सूर्योपराग-तन्मानभूत-भावि-काल-स्वरूप-ज्ञान नष्ट-वस्तुप्रकटनादि मम किमप्य-नावेद्यं नास्ति । मम सर्वज्ञ इति प्रसिद्धिं जनो वक्ति । एतदतिरेकवचनमाकर्ण्य राजा मनसि चुकोप-अहो कियान् गर्व-पर्वतोऽसौ । असारस्य पदार्थस्य प्रायेणाडंबरो महान् । नहि स्वणे ध्वनिस्ताद्दग याद्दक्कांस्ये प्रजायते ।। ८२ यद् वा उत्क्षिप्य टिट्टिभः पादमास्ते भंग-भयाद् भुवः । स्व-चित्त-कल्पितो गर्वः कस्य न विद्यते भुवि ।। ८३ ततो राजाह-हे विप्र, अन्यत्र-भवा वार्तास-तिष्ठतु । किं ताभिरज्ञात-स्वरूपाभिः। कामपि मम पुर आसन्नां वार्ता भविष्यन्ती कथय । तावता राज्यस्यालं करणं जयमंगलाभिधः पट्ट-गजेन्द्रस्तत्र राज्ञः प्रणामार्थमग्रे समागात् । शास्त्रे गजानामायुर्वर्ष-शतं श्रूयते । नृपतिना तदायुरेव पृष्टम् । तेन लग्नमवलोक्य प्रोचे-देव, वक्तव्य-सदृशं नास्ति । राजाह-कुतः । स वक्ति-राज्ञोऽप्रीतिकरणात् । राज्ञोऽप्रीतिकरणे महानुपद्रव आत्मनोत्पादितः स्यात् । जो पव्वया सिरसा भित्तु मिच्छे सुत्तं च सीहं पडिबोहये जो । जो वाहये सत्तिय गो-पहारं ? एसोवमायायणया(?) गुरुणं ॥८४ एवं को वयणे ते वाणं (१) इत्यादि । राज्ञोचे-कथय यथा-दृष्टम् । विप्रेणाक्तम्शृणु आगामि-दिनेऽस्य गजस्य प्रहर-द्वय-समये मरणं भविष्यति । ततोऽनाहत-वचनेनाभीष्टगज-वियोगवचनेन च राजा रुष्टः । सभाजनैश्च निंदितो विप्रः कारागृहे क्षिप्रस्तं तद्-रक्षका जना

Loading...

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114