Book Title: Sacchaye Prakirnak Dashake
Author(s): Agamoday Samiti, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 178
________________ AURASIKAACHAR गेविजेसु य देवा रयणीओ दुन्नि हुंति उच्चाओ। रयणी पुण उच्चत्तं अणुत्तरविमाणवासीणं ॥१९६ ॥११२४॥ कप्पाओ कप्पम्मि उ जस्स ठिई सागरोवमभहिया । उस्सेहो तस्स भवे इक्कारसभागपरिहीणो ॥१९७॥ ॥११२५ ॥ जो अ विमाणुस्सेहो पुढवीणं जं च होइ बाहल्लं । दुहंपि तं पमाणं बत्तीसं जोयणसयाई॥१९८॥ ॥११२६ ॥ भवणवइवाणमंतरजोइसिया हुंति कायपवियारा । कप्पवईणवि सुंदरि! चुछ पवियारणविही उ॥१९९ ॥११२७ । सोहम्मीसाणेसुं सुरवरा टुंति कायपवियारा । सणंकुमारमाहिंदेसु फासपवियारया ४ देवा ॥ २०॥११२८॥ बंभे लंतयकप्पे सुरवरा हुंति रूवपवियारा। महसुक्कसहस्सारे सहपवियारया देवा है॥२०१॥११२९ ॥ आणयपाणयकप्पे आरण तह अचुए सुकप्पम्मि । देवा मणपवियारा तेण परं चूअपवियारा ॥ २०२॥११३० ॥ गोसीसागुरुकेयइपत्तपुन्नागबउलगंधा य । चंपयकुवलयगंधा तगरेलसुगंधगंधा भवन्ति सप्त रस्त्रयः । द्वौ द्वौ कल्पौ तुल्यौ द्वयोरपि परिहीयते रविः ॥ १९५ ॥ अवेयकेषु देवा द्वे द्वे रत्री भवन्त्युच्चाः । रनिः पुनरुच्चत्वं अनुत्तरविमानवासिनां ॥१९६॥ कल्पात् कल्पे तु यस्य स्थितिः सागरोपमेणाधिका । उत्सेधस्तस्य भवेत् एकादशभागपरिहीणः ॥१९७॥ यश्च विमानानामुत्सेधो बाइल्यं यच भवति पृथिव्याः। द्वयोरपि तत्प्रमाणं द्वात्रिंशद्योजनशतानि ॥ १९८॥ भवनपतिव्यन्सरज्योतिष्का भवन्ति कायप्रविचाराः । कल्पपतीनामपि सुंदर! वक्ष्ये परिचारणाविधि ॥ १९९ ॥ सौधर्मेशानयोः सुरवरा भवन्ति कायप्रवीचाराः। है सनत्कुमारमाहेन्द्रयोः स्पर्शप्रविचारका देवाः ॥२०॥ ब्रह्मदेवलोके लांतके कल्पे सुरवरा भवन्ति रूपप्रवीचाराः । महाशुक्रसहस्राकारयोः सम्यप्रवीचारका देवाः ॥ २०१॥ आनतप्राणतकरूपयोरारणे तथा अच्युते सुकल्पे । देवा मनःप्रवीचाराः ततः परं च्युतप्र

Loading...

Page Navigation
1 ... 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286