Book Title: Sacchaye Prakirnak Dashake
Author(s): Agamoday Samiti, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 238
________________ Jain Education International एए ते निज्जवया परिकहिया अट्ठ उत्तमट्ठम्मि । जेसिं गुणसंखाणं न समत्था पायया वुत्तुं ॥ ३३३ ॥। १५६८ ।। । एरिसयाण समासे सूरीणं पवयणप्पवाईणं । पडिवज्जिज्ज महत्थं समणो अब्भुज्जयं मरणं ।। ३३४ ।। १५६९ ।। आयरियउवज्झाए सीसे साहम्मिए कुलगणे य । जे मे किया सकाया (जंमि कसाओ कोईवि प्र. ) स तिविहेण खामेमि ॥ ३३५ ।। १५७० ।। सङ्घस्स समणसंघस्स भावओ अंजलि करे सीसे । सर्व्वं खमावइत्ता खमामि सङ्घस्स अहयंपि ( खमिज्ज सङ्घस्सवि सयंमि प्र० ) ॥ ३३६ ॥ १५७१ ॥ गरहित्ता अप्पानं अपुणक्कारं पडिकमित्ताण | नाणम्मि दंसणम्मि अ चरित्तजोगाइयारे य ॥ ३३७ ॥ १५७२ ॥ तो सीलगुणसमग्गो अणुवहयक्खो बलं च धामं च । विहरिज तवसमग्गो अनियाणो आगमसहाओ ॥ ३३८ ॥। १५७३ ।। विधिज्ञा द्वादशाङ्गश्रुतसारथिनः सर्वथा । षट्त्रिंशद्गुणोपपेताः प्रायश्चित्तविशारदा धीराः ॥ ३३२ ॥ एते तुभ्यं निर्यामकाः परिकथिता अष्ट उत्तमार्थे । येषां गुणसंख्यानं न समर्थाः प्राकृता वक्तुम् ॥ ३३३ ॥ एतादृशानां सकाशे सूरीणां प्रवचनप्रवादिनाम् । प्रतिपद्येत मद्दार्थ श्रमणोऽभ्युद्यतं मरणम् ॥ ३३४ ॥ आचार्यान् उपाध्यायान् शिष्यान् साधर्मिकान् कुलगणौ च । ये मया कृताः कषायिताः ( यस्मिन् कषायः कोऽपि ) सर्वान् त्रिविधेन क्षमयामि ॥ ३३५ ॥ सर्वस्मै श्रमणसंघाय भावतोऽञ्जलिं कृत्वा शीर्षे सर्व क्षमयित्वा क्षम्यामि सर्वस्याहमपि ( क्षमेत सर्वस्यापि स्वस्मिन् ) ।। ३३६ ॥ गईयित्वाऽऽत्मानं अपुनःकारं प्रतिक्रम्य । ज्ञाने च दर्शने च चारित्रयोगातिचारे च ।। ३३७ ।। ततः शीलगुणसममः अनुपहताक्षो बलं च स्थाम च । ( अपेक्ष्य ) विहरेत् तपः समप्रोऽनिदान आगमसहायः || ३३८ || For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286