Book Title: Sacchaye Prakirnak Dashake
Author(s): Agamoday Samiti,
Publisher: Agamoday Samiti
View full book text
________________
तेण रहावत्तगिरी अज्जवि सो विस्सुओ लोए॥४७१॥१७०६॥ भगवंपि वइरसामी विदयगिरिदेवयाइ कयपूओ। संपूइओऽत्थ मरणे कुंजरभरिएण सक्केणं ॥ ४७२ ॥ १७०७॥ पूइयसुविहियदेहो पयाहिणं कुंजरेण |तं सेलं । कासीय सुरवरिंदो तम्हा सो कुंजरावत्तो ॥ ४७३ ॥ १७०८ ॥ तत्तो य जोगसंगहउवहाणक्खाणयम्मि कोसंबी। रोहगमवंतिसेणो रुज्झइ मणिप्पभो भासो (न्भासं)॥४७४ ॥ १७०९॥ धम्मगसुसीलजुयलं धम्मजसे तत्थ रण्णदेसम्मि । भत्तं पच्चक्खाइय सेलम्मि उ वच्छगातीरे ॥ ४७५ ॥ १७१०॥ निम्ममनिरहंकारो एगागी सेलकंदरसिलाए । कासीय उत्तमटुं सो भावो सबसाहणं ॥ ४७६॥ १७११॥ उण्हम्मि सिलावद्दे जह तं अरहण्णएण सुकुमालं । विग्धारियं सरीरं अणुचिंतिजा तमुच्छाहं ॥ ४७७ ॥१७१२॥ गुब्बर पाओवगओ सुबुद्धिणा णिग्घिणेण चाणको। दहो न य संचलिओ साहु धिई चिंतणिज्जा उ ॥४७८॥१७१३॥ रपूजामका' रथैर्लोकपालाः । तेन रथावर्त्तगिरिरद्यापि स विश्रुतो लोके ॥ ४७१ ॥ भगवानपि वनस्वामी द्वितीयगिरिदेवतया कृतपूजः । | संपूजितोऽत्र मरणे कुञ्जरसहितेन (रथेन) शकेण ॥५७२॥ पूजितसुविहितदेहः प्रदक्षिणां कुतरेण तस्य शैलस्य । अकार्षीत्सुरवरेन्द्रस्तस्मात्स कुञ्जरावर्त्तः ॥४७३॥ ततश्च योगसङ्घद्दे उपधानाख्याने कोशाम्बीम् । रोधेनावन्तीसेनो रुणद्धि मणिप्रभोऽभ्यासम् (आगतः) ॥४७४॥ धर्माचार्यसुशीलयुगलं धर्मयशास्तत्रारण्यदेशे । भक्तं प्रत्याख्याय शैले तु वत्सकातीरे(स्थितः)॥४७५।। निर्ममनिरहङ्कार एकाकी शैलकन्दराशिलायाम् । अकार्षीदुत्तमार्थ स भावः सर्वसाधूनाम् ॥ ४७६ ॥ उष्णे शिलापट्टे यथाऽहनकेन सुकुमालं तत् । द्रावितं शरीरं वमुत्साहमनुचिन्तयेत् ॥ ४७७ ॥ करीषे पादपोपगतः सुबुद्धिना निघृणेन चाणाक्यः । दग्धो न च संचलितः सैव धृतिश्चिन्तनीया ॥ ४७८ ॥
Jan Education remain
For Personal Private Use Only

Page Navigation
1 ... 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286