Book Title: Sacchaye Prakirnak Dashake
Author(s): Agamoday Samiti,
Publisher: Agamoday Samiti
View full book text
________________
॥ १७४९॥ खमगत्तणनिम्मंसो धवणिसिरोजालसंतयसरीरो । विहरिय अप्पप्पाणो मुणिउवएसं विचिंतंतो है॥५१५॥ १७५० ।। सो अन्नया णिदाहे पंकोसन्नो वणं निरुत्थारो । चिरवेरिएण विट्ठो कुकुडसप्पेण घोरणं
॥ ५१६॥ १७५१ ॥ जिणवयणमणुगुणितो ताहे सबं चउबिहाहारं । वोसिरिऊण गइंदो भावेण जिणे नमसीय ॥ ५१७॥१७५२ ॥ तत्थ य वणयरसुरवरविम्हियकीरतपूयसकारो । मज्नस्थो आसी किर कलहेसु य जजरिजंतो ॥१८॥ १७२३ ॥ सम्मं सहिऊण तओ कालगओ सत्तमंमि कप्पम्मि । सिरितिलयम्मि विमाणे उकोसठिई सुरो जाओ॥ ५१९ ॥ १७५४ ॥ सुयदिट्टिवायकहियं एवं अक्खाणयं निसामित्सा। |पंडियमरणम्मि मई ददं निवेसिज्ज भावेणं ॥ ५२० ॥ १७५५ ॥ जिणवयणमणुस्सहा दोवि भुयंगा महाविसा घोरा । कासीय कोसियासय तणूसु भत्रां मुहंगाणं ॥५२१ ॥१७५६ ॥ एगो विमाणवासी जाओं वरविजपष्टक्षपणस्य पारणे तदा । आश्वास्यात्मानमातपतप्तं जलमपात् ॥ ५१४ ॥ अपुकस्वेन निर्मासः धमनिशिराजालसंततशरीरः । व्यहार्षीदल्पप्राणो मुन्युपदेशं विचिन्तयन् ।। ५१५॥ सोऽन्यदा निदाघे पक्कावसनो बने निरुत्साहः । चिरवैरिकेण दष्टः कुर्कुटसर्पण घोरेण ॥ ५१६ ॥ जिनवचनमनुगुणयन् तदा सर्व चतुर्विधाहारं । व्युत्सृज्य गजेन्द्रो मावेन जिनाननंसीत् ॥ ५१७ ॥ तत्र च विस्मितव्यन्तरसुरवरक्रियमाणपूजासत्कारः । मध्यस्थ आसीत् किलकलभैश्च जर्जरीक्रियमाणः ॥ ५१८॥ सम्यक् सोहा ततः कागतः सप्तमे कल्पे । | श्रीतिलके विमाने उत्कृष्टस्थितिः सुरो जातः ॥५१९॥ दृष्टिवादश्रुतकथितमेतदास्यानकं निशम्य पण्डितमरणे रडी मात मावेन निवेशयेत् ॥५२० ॥ अनुमृष्टजिनवचनो द्वावपि भुजङ्गौ महाविषौ घोरौ । अकार्टा कौशिकाश्रमे तनुभ्यां पिपीलिकामा मच्म ॥ ५२१ ॥ एको
SASARAN
Jan Education n
www.jamelibrary.org
For Personal Private Use Only
ation

Page Navigation
1 ... 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286