Book Title: Sacchaye Prakirnak Dashake
Author(s): Agamoday Samiti,
Publisher: Agamoday Samiti
View full book text
________________
पइण्णय- निम्म वणियं सुत्ते । तित्थयरगणहरेहि य साहहि य सेवियमुयारं ॥५३७॥ १७७२ ॥ सवे सबद्धाए सचन्नू 8| उपसर्गदसए १०
सबकम्मभूमीसु । सबगुरू सबहिया सवे मेरूसु अहिसित्ता ॥ ५३८॥ १७७३ ॥ सबाहिवि लद्धीहिं सवेऽवि सहनं मरणस- परीसहे पराइत्ता । सत्वेऽविय तित्थयरा पाओवगयाउ सिद्धिगया ॥ ५३९ ॥ १७७४ ॥ अवसेसा अणगारापादपोपगमाही तीयपडप्पन्नऽणागया सवे । केई पाओवगया पचक्खाणिगिर्णि केई ॥५४०॥ १७७५ ॥ सवावि अ अजाओ | माद्यधि॥१३३॥
सत्वेऽवि य पढमसंघयणवजा । सवे य देसविरया पच्चक्खाणेण य मरंति ॥५४१॥ १७७६ ॥ सबसुहप्पभ- | कारिणः वाओ जीवियसाराओ सबजणिगाओ। आहाराओ रयणं न विजए उत्तमं लोए ॥५४२॥ १७७७ ॥ विग्गहगए य सिद्धे मुत्तुं लोगम्मि जंमिया जीवा । सवे सवावत्थं आहारे हुंति आउत्ता॥५४३ ॥ १७७८॥तं तारिसगं रयणं सारं जं सबलोयरयणाणं । सवं परिचइत्ता पाओवगया पविहरंति ॥५४४ ॥ १७७९ ॥ परिकर्म वर्णितं सूत्रे । तीर्थकरगणधरैश्च साधुभिश्च सेवितमुदारम् ॥ ५३७ ।। सर्वे सर्वाद्धायां सर्वज्ञाः सर्वकर्मभूमिपु। सर्वगुरवः सर्वहिताः सर्वे मेरुष्वभिषिक्ताः ॥ ५३८ ॥ सर्वाभिरपि लब्धिभिर्युताः सर्वानपि परीषहान् पराजित्य । सर्वेऽपि च तीर्थकराः पादपोपगता एव सिद्धिगताः ॥५३९॥ अवशेषा अनगारा अतीतप्रत्युत्पन्नानागताः सर्वे । केचित्पादपोपगताः इङ्गिनीमरणेन प्रत्याख्यानेन च केचित् ॥५४०॥
सर्वा अपि चार्याः सर्वेऽपि च प्रथमसंहननवर्जाः । सर्वे च देशविरताः प्रत्याख्यानेनैव म्रियन्ते ॥५४१।। सर्वसुखप्रभवात् जीवितसाराहात्सर्व(व्यापार )जनकात् । आहारान् उत्तम रत्नं लोके न विद्यते ॥ ५४२ ॥ विग्रहगतान सिद्धांश्च मुक्त्वा लोके यावन्तो जीवास्ते । सर्वे ॥१३३॥
सर्वावस्थासु आहारे आयुक्ता भवन्ति ।।५४३।। तत्तादृशं रत्रं सारं यत्सर्वलोकरत्नानाम् । सर्व परित्यज्य पादपोपगताः प्रविहरन्ति ।।५४४॥
CURRRRRRRAMA
Jan Education
matina
For Personal Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286