Book Title: Sacchaye Prakirnak Dashake
Author(s): Agamoday Samiti, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 281
________________ पइण्णय भाविज भावणाओ पालिज्ज वयाई रयणसरिसाई। पडिपुण्णपावखमणे आइरा सिद्धिपि पावहिसि ॥१९॥ धर्मस्वादसए १० ॥१८७४॥ कत्थइ सुहं सुरसमं कत्थई निरओवमं हवइ दुक्वं । कत्था तिरियसरित्थं माणुसजाई बहुविचित्ता ख्यातता मरणस- दि॥६४०॥ १८७५ ॥ दद्दणवि अप्पसुहं माणुस्सं णेगदोस (सोग) संजुत्तं । मुद्दषि हियमुवाई कजंन मुणे | विशेषेणामाही मूढजणो॥ ६४१ ॥ १८७६ ॥ जह नाम पट्टणगओ संते मुलंमि मूढभावेणं । न लहंति नरा लाहं माणुसभावं शरणता ॥४॥ तहा पत्ता ॥ ६४२ ॥१८७७॥ संपत्ते पलविरिए सम्भावपरिक्खणं अजाणता। न लहंति बोहिलाभं दुग्गह॥१४॥ |मग्गं च पावंति ॥६४३ ॥ १८७८ ॥ अम्मापियरो भाया भज्जा पुत्सा सरीर अस्थो य। भवसागरंमि घोरे न |हुंति ताणं च सरणं च ॥ ६४४ ॥ १८७९॥ नवि माया नविय पिया न पुतदारा न चेव बंधुजणो। नषि प |धणं नवि धन्नं दुक्खमुइन्नं उवसमेति ॥ ६४५ ॥ १८८०॥ जइया सयणिज्जगओ दुक्खस्तो सपणबंधुपरिभावयन् जीवो याः समुपयाति वैराग्यम् ।। ६३८ ॥ भावयेः भावनाः पालयेः व्रतानि रनसदृशानि । प्रतिपूर्णपापक्षपणानि अचिरात्सिद्धिमपि प्राप्स्यसि ॥ ६३९ ॥ कचित् सुखं सुरसमं कचिन्निरयोपमं भवति दुःखम् । कचित्तिर्यक्सदृशं मनुष्यजातिर्बहुविचित्रा | ॥ ६४०॥ दृष्ट्वाऽप्यल्पसुखं मानुष्यं नैकदोषसंयुक्तम् । सुप्तपि हितमुपविष्टं कार्य न जानाति मूढजनः ॥ ६४१ ॥ यथा नाम पत्तनगतः C||सति मूल्ये मूढभावेन । न लभंते नरा लाभं मनुष्यभावं तथा प्राप्ताः॥ ६४२ ॥ संप्राप्ते बलवीर्ये सद्भावपरीक्षणमजानानाः । न लभन्ते ||* बोधिलाभं दुर्गतिमार्ग च प्राप्नुवन्ति ॥६४३॥ मातापितरौ भ्राता भार्या पुत्राः शरीरमर्थश्च । भवसागरे घोरे न भवन्ति त्राणं च शरणं x॥१४॥ च ॥६४४॥ नैव माता नैव च पिता न पुत्रदारा नैव च बन्धुजनः । नैव च धनं नैव च धान्यं दुःखमुदीर्णमुपशामयन्ति ॥६४५॥ यदा शय RECARRRRRASAN SARAKAR www.janelibrary.org Jan Education remations For Personal Private Use Only

Loading...

Page Navigation
1 ... 279 280 281 282 283 284 285 286