Book Title: Sacchaye Prakirnak Dashake
Author(s): Agamoday Samiti,
Publisher: Agamoday Samiti
View full book text
________________
404560
भावियहियएण झाणवावारो । करणिज्जो समणेणं जं झाणं जेसु झायचं ॥ ६६०॥ १८९५ ॥ इति संलेहणासुयं ॥ एयं मरणविभत्तिमरणविसोहिं च नाम गुणरयणं । मरणसमाही तइयं संलेहणसुयं चउत्थं च ॥ ६६१ ॥ १८९६ ॥ पंचम भत्तपरिणा छट्टै आउरपञ्चक्खाणं च । सत्तम महपचखाणं अट्टम आराहणपइण्णो ॥ ६६२॥ १८९७ ॥ इमाओ अट्ट सुयाओ भावा उ गहियंमि लेस अत्याओ। मरणविभत्तीरइयं बिय नाम मरणसमाहिं च ॥६६३॥ १८९८॥ इति सिरिमरणविभत्तीपदण्णयं संमत्तं ॥८॥ इति संलेखनाश्रुतम् ।।
॥ इति श्रीमरणविभक्तिप्रकीर्णकं समाप्तम् ॥१०॥ एतत् मरणविभक्तिः मरणविशोधिश्च नाम गुणरत्नम् । मरणसमाधिस्तृतीयं संलेखनाश्रुतं चतुर्थं च ॥ १ ॥
पञ्चमं भक्तपरिज्ञा पष्ठमातुरप्रत्याख्यानं च । सप्तमं महाप्रत्याख्यानं अष्टममाराधनाप्रकीर्णकम् ॥ २॥ एतेभ्योऽष्टभ्यः श्रुतेभ्यो भावेनावगृह्यार्थलेशम् । मरणविभक्ती रचिता द्वितीयं नाम मरणसमाधिः ॥३॥ इति श्रीमरणसमाधिः॥
१
इति श्रीषतुशरणादि मरणसमाध्यन्तं प्रकीर्णकदशकं समाप्तिमगमत्
।
6-505
इति श्रीआगमोदयसमितिग्रन्थोद्धारे ग्रन्थांकः ४६.
Oy
For Ponal Prva
Jan Education
www.janelibrary.org
in

Page Navigation
1 ... 282 283 284 285 286