Book Title: Sacchaye Prakirnak Dashake
Author(s): Agamoday Samiti, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 283
________________ पइण्णय-Nins दसए १० | अपूर्वता IR१८८८ ॥ जस्स न छुहा ण तण्हा नय भीउण्हं न दुक्खमुकिटं । न य असुइय सरीरं तस्सऽसणाईसु किं कलं? ॥ ६५४ ॥१८८९ ।। जह निंबदुमुप्पन्नो कीडो कडयंपि मन्नए महुरं । तह मुक्खसुहपरुक्खा संसारदुहं मरणस- सुहं विति ॥ ६५५ ॥ १८९० ॥ जे कडयदुमुप्पन्ना कीडा वरकप्पपायवपरुक्खा । तेसिं विसालवल्ली विसं व माही सिग्गो य मुक्खो य ॥ ६५६॥ १८९१ ॥ तह परतिस्थियकीडा विसयविसंकुरविमूढदिट्ठीया । जिणसास णकप्पतरुवरपारुक्खरसा किलिस्संति ॥ ६५.७ ॥ १८९२ ॥ तम्हा सुक्खमहातरुसासयसिवफलयसुक्ख॥१४॥ सत्तेणं । मोत्तूण लोगसण्णं पंडियमरणेण मरियवं ॥ ६५८ ॥ १८९३ ॥ जिणमयभाविअचित्तो लोगसुईमलविरेयणं काउं । धम्मंमि तओझाणे सुक्के य मई निवेसेह ॥ ६५९ ॥१८९४ ॥ सुणह-जह जिणवयणामय (रस) AKADCASKAR लोकाः ॥ ६५३ ।। यस्य न क्षुत् न तृइ न च शीतोष्णं न दुःखमुत्कृष्टं । न चाशुचिकं शरीरं तस्याशनादिभिः किं कार्यम् ? ॥६५४॥ यथा निम्बद्रुमोत्पन्नः कीटः कटुकमपि मन्यते मधुरम् । तथा परोक्षमोक्षसुखाः संसारदुःखं सुखं ब्रुवते ॥ ६५५॥ ये कटुकट्ठमोत्पन्नाः कीटाः | परोक्षवरकल्पपादपाः । तेषां विशाल(सुख)वही विषवत्स्वर्गश्च मोक्षश्च ।। ६५६।। तथा परतीर्थिककीटा विषयविपाङ्करविमूढदृष्टिकाः । परो-11 CIक्षजिनशासनकल्पतरुवररसाः विश्यन्ति ।।६५७।। तस्मात्सौख्यमहातरुशाश्वतशिवफलकसौख्यसक्तेन(जीवेन)। मुक्त्वा लोकसब्ज्ञां पण्डि-18| तमरणेन मर्त्तव्यम् ॥ ६५८ ॥ जिनमतभावितचित्तो लोकश्रुतिमलविरेचनं कृत्वा । धयें ततो ध्याने शुक्ले च मतिं निवेशयेत् ॥ ६५९॥ ॥१४ शृणुत-यथा जिनवचनामृतरसभावितहृदयेन ध्यानव्यापारः । करणीयः श्रमणेन यद् ध्यानं ये(ते)पु ध्यातव्यम् ॥ ६६० ॥ www.jainelibrary.org Jan Education n ation For Personal Private Use Only

Loading...

Page Navigation
1 ... 281 282 283 284 285 286