Book Title: Sacchaye Prakirnak Dashake
Author(s): Agamoday Samiti,
Publisher: Agamoday Samiti
View full book text
________________
. .. .. .. ...सपारा॥ ५९४ ॥ १८५९॥९। धण्णा सत्त सवरनिजेदसए १०1हियाई सुणंति धण्णा वरंति सुणियाई । घण्णा मुग्गइसरगं मरंति धण्णा गया सिद्धिं ॥ ६२५ ॥१८६०॥ राबोधिमरणस- धण्णा कलत्तनियलेहिं विप्पमुका सुसत्तमजुत्ता । वारीओच गयवरा घरवारीओवि निष्फिडिया ॥ ६२६ ॥ दुर्लभमाही ॥१८३१॥धण्णा (उ) करंति तवं संजमजोगेहिं कम्ममट्टविहं । तवसलिलेणं मुणिणो धुणंति पोराणयं कम्म भावनाः
॥६२७ ॥ १८६२॥ नाणमयवायसहिओ सीलुजरिओ तवो मओ अग्गी । संसारकरणबीयं दहइ दवग्गी व ॥१३९॥
तणरासिं ॥ २८ ॥ १८६३ ॥१०॥ इणमो सुगइगाहो सुदसिओ उक्खिओ य जिणवरेहिं । ते धन्ना जे एय है पहमणवजं पवजंति ॥ २० ॥१८६४ ॥ जाहे य पावियचं इह परलोए य होइ कल्लाणं । ता एयं जिणकहियं ।
पडिवज्जइ भावओ धम्मं ॥ ६३०॥ १८६५ ॥ जह जह दोसोवरमो जह जह विसएसु होइ वेरंग्गं। तह तह
N६२४ ॥ धन्याः सत्त्वा हिनानि शृण्वन्ति धन्याः कुर्वन्ति धुताकि। धन्याः सुगतिमार्गः (यथा तथा) म्रियन्ते धन्या गताः सिद्धिम् ।। ६२५॥
धन्याः कलत्रनिगडेभ्यो विषमुक्ताः सुसत्त्वसंयुक्ताः । वारीभ्य स गजवराः गृहवारीतो निम्फिटिताः ॥ ६२६ ॥ धन्यास्तु कुर्वन्ति तपः |संयमयोगः कर्माष्टविधम् (रुणद्धि)। तपःसलिलेन मुनयो धुन्वन्ति पौराणिकं कर्म ।। ६२७॥ ज्ञानमयवातसहितं शीलोज्वलं तपो मतोऽग्निः । संसारकरणवीजं दहति दयाग्निरिव तृणराशिम ॥६२८।। अयं सुगतिगमनपथः सुदेशित उभिप्रश्च जिनवरैः। ते धन्या ये एनं पन्थानमनवयं प्रपद्यन्ते ।। ६२९ ॥ यदा च प्राप्तव्यमिह परलोके च भवति कल्याणम् । तथेनं जिनकथितं प्रतिपद्यते भावतो धर्मम् ।। ६३० ॥ यथा
॥१३९॥
KALA
For Personal Private Use Only

Page Navigation
1 ... 277 278 279 280 281 282 283 284 285 286