Book Title: Sacchaye Prakirnak Dashake
Author(s): Agamoday Samiti, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 277
________________ लोकस्व. भावावी दसए१० मरक्समाझे एवमाईहिं । देवावि समभिसूया तेसुविय कओ सुहं अत्थि? ॥६१०॥ १८४५॥ ७ । एरिसयदोसपुण्णे खुत्तो संसारसायरे जीवो। जाइचिरं किलिस्सइ तं आसवहेउ सवं ॥ ६११ ॥ १८४६ ॥ रागहोसपमत्तो इंदि- यवसओ करेइ कम्माई। आसवदारेहिं अविगुहेहिं तिविहेण करणेणं ॥६१२॥ १८४७ ॥ घिधी मोहो जेणिह हियकामो खलु स पावमायरइ । नहु पावं हवह हियं विसं जहा जीवियत्थिस्स ॥ ६१३॥१८४८ ॥ रागस्स हाय दोसस्स य धिरत्थु जं नाम सद्दहतोऽवि । पावेसु कुणइ भावं आउरविज्जब अहिएK ॥ ६१४॥ १८४९॥ लोभेण अहव घत्थो कज्जं न गणेइ आयअहियंपि। अइलोहेण विणस्सइ मच्छुछ जहा गलं गिलिओ ॥६१५॥ ॥१८५०॥ अत्थं धम्म कामं तिण्णिवि बुद्धो जणो परिचयइ । ताई करेइ जेहि उ (न) किलिस्सइ इहं परभवे य ॥ ६१६ ॥ १८५१॥ हुंति अजुत्तस्स विणासगाणि पंचिंदियाणि पुरिसस्स । उरगा इव उग्गविसा गहिया ॥१४॥ MACANCHAMACHAR ॥ ६१० ॥ ईदृग्दोषपूर्णे मग्नः संसारसागरे जीवः । यदतिचिरं किश्यति तदाश्रवहेतुकं सर्वम् ।। ६११ ॥ रागद्वेषप्रमत्त इन्द्रियवशगः करोति कर्माणि । आश्रयद्वारैरविगूहितैत्रिविधेन करणेन ।। ६१२ ॥ धिग् धिग् मोहं येनेह हितकामः खलु स पापमाचरति । नैव पापं भवति हितं विषं यथा जीवितार्थिनः ॥ ६१३ ॥ रागं च द्वेषं च धिगस्तु यन्नाम श्रद्दधानोऽपि । पापेषु करोति भावमातुरवैद्य इवाहितेषु ।।६१४॥ लोभेनाथवा प्रस्तः कार्य न गगयति आत्माहितमपि । अतिलोभेन विनश्यति मत्स्य इव यथा गलं गिलितः ॥६१५॥ पूअर्थ धर्म कामं त्रीनपि बुधो जनः परित्यजति । तानि करोति यैस्तु (न) किश्यतीह परभवे च ॥६१६॥ भवन्त्ययुक्तस्य विनाशकानि पच्चे ॥१३८॥ For Personal Pr o

Loading...

Page Navigation
1 ... 275 276 277 278 279 280 281 282 283 284 285 286