Book Title: Sacchaye Prakirnak Dashake
Author(s): Agamoday Samiti,
Publisher: Agamoday Samiti
View full book text
________________
माही
पइण्णय- देहोवक्खरपरिभोगयाइ दुक्खेसु य बहूमुं॥ ५९५ ॥ १८३०॥ संबंधिबंधवत्ते सधे जीवा अणेगसो मज्झं। अन्यत्वदसए १० विविहवहवेरजणया दासा सामी य मे आसी ॥५९६ ॥ १८३१ ॥ लोगसहावो धी धी जत्थ व माया मया संसारी मरणस- हवइ घूया । पुत्तोऽवि य होइ पिया पियावि पुत्तत्तणमुवेइ ॥ ५९७ ॥ १८३२ ॥ जत्थ पियपुत्तगस्सवि माया | अशुभता
छाया भवंतरगयस्स । तुट्ठा खायइ मंसं इत्तो किं कट्टयरमन्नं? ॥ ५९८ ॥ १८३३ ॥धी संसारो जहियं जुवा
जणओ परमरूवगवियो। मरिऊण जायइ किमी तस्थेव कलेवरे नियए ॥ ५९९ ॥ १८३४ ॥ बहुसो अणुभू-15 ॥१३७॥
याई अईयकालम्मि सबदुक्खाइं । पाविहिह पुणो दुक्खं न करेहिह जो जणो धम्मं ॥ ६००॥ १८३५ ॥५॥
धम्मेण विणा जिणदेसिएण नन्नत्थ अस्थि किंचि सुहं । ठाणं वा कज्जं वा सदेवमणुयासुरे लोए ॥ ६०१॥ 5॥ १८३६ ॥ अत्थं धम्म कामं जाणि य कजाणि तिनि मिच्छति । जं तत्थ धम्मकजं तं सुभमियराणि असु
देहोपस्करपरिभोगतया दुःखेषु च बहुपु ॥ ५९५ ॥ सम्बन्धिबान्धवत्वे सर्वे जीवा अनेकशो मम । विविधवधवैरजनका दासाः स्वामिनश्च मे आसन् ॥ ५९६ ॥ लोकस्वभावं धिर धिग् यत्र च माता मृता भवति दुहिता । पुत्रोऽपि च भवति पिता पिताऽपि पुत्रत्वमुपयाति ॥५९७।। यत्र प्रियपुत्रस्यापि माता छायया भवान्तरगतस्य । तुष्टा खादति मांसं किमितोऽन्यत्कष्टकरम् ? ॥५९८॥ धिक् संसारं यत्र युवा परमरूपगर्वितः । मृत्वा जायते कृमिस्तत्रैव कलेवरे निजके ।। ५९९ ॥ बहुशोऽनुभूतान्यतीतकाले सर्वदुःखानि । प्राप्स्यति | पुनर्दुःखं न करिष्यति यो जनो धर्मम् ॥ ६०० ॥ धर्मेण विना जिनदेशितेन नान्यत्रास्ति किञ्चित्सुखम् । स्थानं वा कार्य वा सदेवमनु- ॥१३७॥ जासुरे लोके ॥ ६०१॥ अर्थ धर्म कामं यानि च कार्याणि त्रीणि इच्छन्ति । यत्तत्र धर्मकार्य तच्छुभमितरे अशुभे ।। ६०२ ॥
R CBCsc
For Personal Prother

Page Navigation
1 ... 273 274 275 276 277 278 279 280 281 282 283 284 285 286