Book Title: Sacchaye Prakirnak Dashake
Author(s): Agamoday Samiti, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 273
________________ पइण्णय- सका तारेचं मरणा णवि रुण्णसोएहिं ॥ ५८१ ॥ १८१६॥ पुस्ता मित्ता य पिया सयणो बंधवजणो अ अत्थो| अनित्यादसए १०य । न समत्था ताएउ मरणा सिंदावि देवगणा ॥५८२ ॥ १८१७ ॥ सयणस्स य मझगओ रोगाभिहओ 81 शरणैमरणस-8 किलिस्सइ इहेगो । सयणोऽषिय से रोगं न विरिंचइ नेव नासेइ ॥ ५८३ ॥१८१८ ॥२। मज्झम्मि बंधवाणंदूकत्वानि माही । इको मरइ कलुणरुयंताणं । न य णं अन्नेति तओ बंधुजणो नेव दाराई ॥५८४ ॥ १८१९ ॥ इक्को करेइ कम्म फलमवि तस्सेकओ समणुहवइ । इको जायइ मरद य परलोअं इक्कओ जाई ॥ ५८५॥ १८२० ॥ पत्तेयं पत्तेयं नियगं कम्मफलमणुहवंताणं। को कस्स जए सयणो? को कस्स व परजणो भणिओ१॥५८६॥१८२२॥ को केण समजायइ को केण समं च परभवं जाई। को वा करेइ किंची कस्स व को कं नियत्तेइ ? ॥५८७॥१८२२॥ अणु RAMAILOR मरणान्नैव च रुग्णश्रोतोभ्यः (रुदितशोकैः) ॥५८१।। पुत्राः मित्राणि च पिता स्वजनो वान्धवजनोऽर्थश्च । न समर्थास्त्रातुं मरणात्सेन्दा अपि देवगणाः ।। ५८२ ।। स्वजनस्यापि मध्यगतो रोगाभिहतः ठिश्यते इहैकः । स्वजनोऽपि च तस्य रोगं न विभजति नैव नाशयति ॥५८३।। | बान्धवानां मध्ये एको म्रियते करुणं रुदताम् । न चैनमन्वेति सको बन्धुजनो नैव च दाराः ॥ ५८४ ॥ एकः करोति कर्म फलमपि | तस्यैककः समनुभवति । एको जायते म्रियते च परलोकमेकको याति ॥ ५८५॥ प्रत्येकं २ निजकं कर्मफलमनुभवतां कः कस्य जगति स्वजनः ? को वा कस्य परजनो भणितः ॥५८६।। कः केन समं जायते ? कः केन समं च परभवं याति ? । को वा करोति किञ्चित् ? कस्यापि च कः कं निवर्तयति ॥ ५८७ ॥ अनुशोचत्यन्यजनमन्यभवान्तरगतं तु वाळजनः । नैव शोचन्त्यात्मानं विश्यन्तं भवसमुद्रे ॥१३६॥ Jan Education matina For Personal Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286