Book Title: Sacchaye Prakirnak Dashake
Author(s): Agamoday Samiti, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 271
________________ पइण्णयदसए १० मरणसमाही ॥१३५॥ सीहिं॥५६६ ॥१८०१॥ तं जह ताव न मुच्चह जीवो मरणस्स उवियतोऽवि । तम्हा मज्झ न जुज्जह दाऊणशप्राग्भवभयस्स अप्पाणं ॥५६७ ॥ १८०२॥ एवमणुचिंतयंता सुविहिय! जरमरणभावियमईया । पावंति कयप-18 चिन्तनं यत्ता मरणसमाहिं महाभागा ॥५६८॥ १८०३ ॥ एवं भावियचित्तो संधारवरंमि सुविहिय! सयावि जीवस्याभावेहि भावणाओ यारस जिणवयणदिवाओ ॥५६९ ॥ १८०४॥ इह इत्तो चउरंगे चउत्थमग्गं (मंग) नाशा सुसाहुधम्मम्मि । वन्नेह भावणाओ बारसिमो बारसंगविऊ ॥५७०॥१८०५ ॥ समणेण सावएण य जाओ सूसाधम्माम्म । वन्न निचंपि भावणिज्जाओ । दढसंवेगकरीओ विसेसओ उत्तमट्टम्मि ॥ ५७१ ॥ १८०६ ॥ पढम अणिच्चभावं असरणयं एगयं च अन्नतं । संसारमसुभयाविय विविहं लोगस्सहावं च ॥५७२॥१८०७॥ कम्मस्स आसवं संवरं च निज्जरणमुत्तमे य गुणे । जिणसासणम्मि बोहिं च दुल्लहं चिंतए मइमं ॥५७३ ॥ १८०८॥ सचट्ठा॥ ५६६ ॥ तद् यदि तावन्न मुच्यते जीवो मरणादुद्विजन्नपि । तस्मान्मम न युज्यते दातुं भयायात्मानम् ॥ ५६७ ॥ एवमनुचिन्तयन्तः सुविहित ! जरामरणभावितमतिकाः । प्राप्नुवन्ति कृतप्रतिज्ञा मरणसमाधि महाभागाः ॥ ५६८ ॥ एवं भावितचित्ताः संस्तारकवरे सुविहित! सदैव भावय भावना द्वादश जिनवचनदृष्टाः ।। ५६९ ॥ इहेतश्चतुरङ्गे चतुर्थमार्ग सुसाधुधर्मे । वर्णयति भावना द्वादशायं द्वादशाङ्गवित् ॥ ५७० ॥ श्रमणेन श्रावकेण च या नित्यमपि भावनीयाः । दृढसंवेगकारिण्यो विशेषत उत्तमार्थे ।। ५७१ ॥ प्रथममनित्यभावमशरणतामेकां चान्यत्वम् । संसारमशुभतामपि च विविधं लोकस्वभावं च ।। ५७२ ।। कर्मण आश्रवं संवरं च निर्जरणमुत्तमांश्च गुणान् । जिनशासने बोधि च दुर्लभां चिन्तयेन्मतिमान् ॥ ५७३ ॥ सर्वस्थानान्यशाश्वतानि इहापि देवलोके च । सुरासुरनरादीनां CAUSEX Jan Education matina For Personal Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286