Book Title: Sacchaye Prakirnak Dashake
Author(s): Agamoday Samiti,
Publisher: Agamoday Samiti
View full book text
________________
COMSEX
मुहावडिएणं रसियं अइभीयहियएणं ॥५५९॥ १७९४ ॥ कत्था अइदुप्पिक्खो भीसणविगरालयोरवयणोऽहं । आसि महंविय वग्यो रुरुमहिसवराहविद्दवओ॥५६० ॥ १७९५ ॥ कत्थइ दुविहिएहिं रक्खसवेयालभूयस्वेहिं । छलिओ वहिओ य अहं मणुस्सजम्मम्मि निस्सारो ॥५६१॥ १७९६ ॥ पयइकुडिलम्मि कत्थइ संसारे पाविऊण भूयत्तं । बहुसो उध्वियमाणो मएवि बीहाविया सत्ता ॥५६२॥ १७९७ ॥ विरसं ६ | आरसमाणो कत्थई रणेसु घाइओ अहयं । सावयगहणम्मि वणे भयभीरू खुभियचित्तोऽहं ॥ ५६३ ॥ ॥ १७९८ ॥ पत्तं विचित्तविरसं दुक्खं संसारसागरगएणं । रसियं च असरणेणं कयंतदंतंतरगएणं ॥५६४ ॥ ॥ १७९९ ॥ तइया कीस न हायइ जीवो जइया सुसाणपरिविद्धं । भलुकिकंकवायससएसु ढोकिजए देह ॥ ५६५ ॥ १८०० ॥ ता तं निजिणिऊणं देहं मुत्तूण बच्चए जीवो। सो जीवो अविणासी भणिओ तेलुकद-|
दुष्प्रेक्ष्यो भीषणविकरालघोरवदनोऽहम् । आसं महानपि च व्याघ्रो रुरुमहिपवराहविद्रावकः ॥ ५६० ॥ कचिदुर्विहितै राक्षसवैतालभूतरूपैश्चलितो हतश्वाहं मनुष्यजन्मनि निःसारः ॥ ५६१ ॥ प्रकृतिकुटिले क्वचित्संसारे प्राप्य भूतत्वं बहुश उद्विजन् मयाऽपि भापिताः |सत्त्वाः ।। ५६२ ॥ विरसमारसन् कचिदरण्येषु घातितोऽहम् । श्वापदगहने वने भयभीरुः क्षुब्धचित्तोऽहम् ॥ ५६३ ॥ प्राप्तं विचित्रविरसं दुःखं संसारसागरगतेन । रसितं चाशरणेन कृतान्तदन्तान्तर्गतेन ॥५६४।। तदा कथं न हीयते जीवो यदा (तस्य)श्मशानपरिविद्धः । शृगालककवायसशतेषु अढौक्यत देहः ।। ५६५ ।। तत्तं निर्जित्य देहं मुक्त्वा व्रजति जीवः स जीवोऽविनाशी भणितत्रैलोक्यदर्शिभिः
www.jainelibrary.org
For Personal Private Use Only
Jan Education

Page Navigation
1 ... 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286