Book Title: Sacchaye Prakirnak Dashake
Author(s): Agamoday Samiti,
Publisher: Agamoday Samiti
View full book text
________________
HABARSAALANAAKASA
णाई असासयाई इह चेव देवलोगे य ।सुरअसुरनराईणं रिद्धिविसेसा सुहाई वा ॥५७४ ॥१८०९॥ मायापिईहिं सहवहिएहिं मित्तेहिं पुत्तदारेहिं । एगयओ सहवासो पीई पणओविअ अणिचो ॥५७५॥१८१०॥ भवणेहिं व वणेहि य सयणासणजाणवाहणाईहिं । संजोगोऽवि अणिचो तह परलोगेहिं सह तेहिं ॥५७६॥ ॥ १८११ ॥ बलवीरियरूवजोवणसामग्गीसुभगया वपूसोभा । देहस्स य आरुग्गं असासयं जीवियं चेव ॥५७७॥ १८१२॥ १ । जम्मजरामरणभए अभिहुए विविहवाहिसंतत्ते । लोगम्मि नत्थि सरणं जिणिंदवरसासणं मुत्तुं ॥ ५७८ ॥ १८१३ ॥ आसेहि य हत्थीहि य पचयमित्तेहिं निच्चमित्तेहिं। सावरणपहरणेहि य बल|वयमत्तेहिं जोहेहिं ॥५७९ ॥ १८१४ ॥ महया भडचडगरपहकरेण अधि चकवहिणा मच्च । न य जियपुरो केणइ नीइबलेणावि लोगम्मि ॥ ५८०॥ १८१५ ॥ विविहेहि मंगलेहि य विजामंतोसहीपओगेहिं । नवि
ऋद्धिविशेषाः सुखानि च ।। ५७४ ॥ मातापितृभिः सहवर्द्धितैर्मित्रैः पुत्रदारैः । एकतः सहवासः प्रीतिः प्रणयोऽपि चानित्यः ।। ५७५ ।। भवनैर्वा वनैश्व शयनासनयानवाहनादिभिः। संयोगोऽप्यनित्यस्तथा परलोकेऽपि सह तैः ।। ५७६ ।। बलवीर्यरूपयौवनसामग्रीसुभगताः वपुःशोभा । देहस्य चारोग्यमशाश्वतं जीवितं चैव ॥५७७।। जन्मजरामरणभयैरभिद्रुते विविधव्याधिसंतप्ते लोके नास्ति शरणं जिनेन्द्रवरशासनं मुक्त्वा ।। ५७८॥ अश्वैश्च हस्तिभिश्च पर्वमित्रनित्यमित्रैः । सावरणप्रहरणैश्च बलवयोमत्तैर्योधैः ॥५७९।। महता भटवृन्दसमूहेनापि |चक्रवर्तिना मृत्युः । न च जितपूर्वः केनापि नीतिबलेनापि लो के (मृत्युः) ॥५८०॥ विविधैर्मङ्गलैश्च विद्यामऔषधिप्रयोगैश्च नैव शक्यस्तारयितुं
Educhomation
For Personal
Private Use Only

Page Navigation
1 ... 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286