Book Title: Sacchaye Prakirnak Dashake
Author(s): Agamoday Samiti, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 274
________________ सोअइ अण्णजणं अन्नभवंतरगयं तु बालजणो। नवि सोयइ अप्पाणं किलिस्समाणं भवसमुद्दे ॥५८८॥ ॥१८२३॥ ३ । अन्नं इमं सरीरं अन्नोऽहं बंधवाविमे अन्ने । एवं नाऊण खमं कुसलस्स न तं खमं काउं? ॥५८९॥1 ॥१८२४॥ ४। हा! जह मोहियमइणा सुग्गइमग्गं अजाणमाणेणं । भीमे भवतारे सुचिरं भमियं भयकरम्मि दू॥५९० ॥ १८२५ ॥ जोणिसयसहस्सेसु य असई जायं मयं वऽणेगासु । संजोगविप्पओगा पत्ता दुक्खाणि| य बहूणि ॥५९१ ॥ १८२६ ॥ सग्गेसु य नरगेसु य माणुस्से तह तिरिक्खजोणीसुं । जायं मयं च बहुसो संसारे संसरंतेणं ॥ ५९२ ॥ १८२७ ॥ निभत्थणावमाणणवहवंधणरुंधणा धणविणासो । णेगा य रोगसोगा पत्ता जाईसहस्सेसुं॥ ५९३ ॥ १८२८ ॥ सो नत्थि इहोगांसो लोए वालग्गकोडिमित्तोऽवि । जम्मणमरणाचाहा अणेगसो जत्थ न य पत्ता ॥ ५९४ ॥ १८२९ ॥ सवाणि सवलोए रूवी दवाणि पत्तपुड्वाणि । |॥५८८॥ अन्यदिदं शरीरं अन्योऽहं बान्धवा अपीमेऽन्ये । एवं क्षमं ज्ञात्वा कुशलस्य तत्कत्तुं क्षमं न ॥५८९।। हा! यथा मोहितमतिना सुगतिमार्गमजानता । भीमे भवकान्तारे सुचिरं भ्रान्तं भयङ्करे ॥ ५९० ॥ योनिशतसहस्रेषु चासकृत् जातं मृतं वाऽनेकासु जातिषु । संयोगविप्रयोगाः प्राप्ता दुःखानि च बहूनि ॥ ५९१ ।। स्वर्गेपु च नरकेपु च मानुष्ये तथा तिर्यग्योनिषु । जातं मृतं च बहुशः संसारे संसरता ॥ ५९२ ॥ निर्भर्त्सनाऽपमाननवधबन्धनरोधा धनविनाशः । अनेके च रोगशोकाः प्राप्ता जातिसहस्रेषु ॥ ५९३ ॥ स नास्तीहावकाशो लोके वालाप्रकोटिमात्रोऽपि । जन्ममरणाबाधा अनेकशो यत्र न प्राप्ताः ॥५९४॥ सर्वाणि सर्वलोके रूपिद्रव्याणि प्राप्तपूर्वाणि । For Personal Private Use Only

Loading...

Page Navigation
1 ... 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286