Book Title: Sacchaye Prakirnak Dashake
Author(s): Agamoday Samiti,
Publisher: Agamoday Samiti
View full book text
________________
AAAAAAACANCICALC
एयं पाओवगमं निप्पडिकम्मं जिणेहिं पन्नत्तं । तं सोऊणं खमओ ववसायपरकम कुणइ ।। ५४५ ॥ १७८० ॥
धीरपुरिसपण्णत्ते सप्पुरिसनिसेविए परमरम्मे । धण्णा सिलायलगया निरावयक्खा णिवजंति ॥ ५४६॥ है॥ १७८१ ॥ सुवंति य अणगारा घोरासु भयाजियासु अडवीसुं। गिरिकुहरकंदरासु य विजणेसु य रुक्ख
हेटेसुं॥५४७॥१७८२॥ धीधणियबद्धकच्छा भीया जरमरणजम्मणसयाणं । सेलसिलासयणस्था साहति उ उत्तमट्ठाई ॥५४८ ॥१७८३ ॥ दीवोदहिरण्णेसु य खयरावहियासु पुणरविय तासु । कमलसिरीमहिलादिसु भत्तपरिन्ना कया थीम् ॥५४९ ॥ १७८४ ॥ जइ ताव सावयाकुलगिरिकंदरविसमकडगदुग्गासुं।
साहिति उत्तमहं धिइधणियसहायगा धीरा ॥५५०॥ १७८५ ॥ किं पुण अणगारसहायगेण अण्णुन्नसंगह|बलेणं । परलोए य न सका साहेङ अप्पणो अटुं? ॥५५॥ १७८६ ॥ समुइन्नेसु असुविहिय ! उवसग्गमहएतत् पादपोपगमं निष्पतिकर्म जिनैः प्राप्तम् । तच्छुत्वा अपको व्यवसायपराक्रम करोति ॥५४५ ॥ धीरपुरुषप्रज्ञप्तान सत्पुरुपनिपेवितान् परमरम्यान (भावान्) । धन्याः शिलातलगता निरपेक्षाः प्रपद्यन्ते ॥५४६॥ श्रूयन्ते चानगाराः घोरासु भवानकास्वटवीषु । गिरिकुहरकन्दरासु च विजनेषु च वृक्षाणामधस्तात् ॥५४७॥ धृतिबाढबद्धकक्षा मीता जरामरणजन्मशतेभ्यः । शैलशिलाशयनस्थाः साधयन्त्ये-| वोत्तमार्थम् ॥ ५४८॥ द्वीपोदध्यरण्येषु च खेचरापहृताभिः पुनरपि चरतासु कमलश्रीमहिलादिभिर्भक्तपरिक्षा कृता स्त्रीपु ॥ ५४९ ॥
यदि तावत् श्वापदाकुलगिरिकन्दरविषमकटकदुर्गासु साधयन्त्युत्तमार्थ बाढं धृतिसहायका धीराः ।। ५५० ।। किं पुनरनगारसहायकेनाहान्योन्यसंग्रहवलेन । परोकाय च न म्यः माधयिनमायानोर्ग.....
- -
CASESSA

Page Navigation
1 ... 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286