Book Title: Sacchaye Prakirnak Dashake
Author(s): Agamoday Samiti, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 266
________________ RANSLACES पाविजा ॥ ५२९ ॥ १७६४ ॥ उप्पन्ने उवसग्गे दिवे माणुस्सए तिरिक्खे अ । सो पराजिणित्ता पाओवगया पविहरंति ॥ ५३० ॥ १७६५ ॥ जह नाम असी कोसा अन्नो कोसो असीवि खलु अन्नो । इय मे अन्नो जीवो व अन्नो देहुत्ति मनिज्जा ॥५३१ ॥ १७६६ ॥ पुवावरदाहिणउत्तरेण वाएहिं आवडतेहिं । जह नवि कंपइ मेरू , तह झाणाओ नवि चलंति ॥ ५३२॥ १७६७ ॥ पढमम्मि य संघयणे वते सेलकुडसामाणे । तेसिंपिय वुच्छेओ चउदसपुचीण वुच्छेए ॥५३३ ॥ १७६८ ॥ पुढविदगअगणिमारुयतरुमाइ तसेसु कोइ साहरइ। वोसट्टचत्तदेहो अहाउअंतं परिक्खिजा॥५३४ ॥ १७६९ ॥ देवो नेहेण णए देवागमणं च इंदगमणं वा। जहियं इड्डी कंता सबसुहा हुँति सुहभावा ॥५३५ ॥ १७७० ॥ उवसग्गे तिविहेवि य अणुकूले चेव तह य पडिकूले । सम्मं अहियासंतो कम्मक्खयकारओ होइ ॥५३६ ॥ १७७१ ॥ एवं पाओवगमं इंगिणि पडिकन वेदना काश्चित् प्राप्नुयात् ।। ५२९ ।। उत्पन्नानुपसर्गान् दिव्यान् मानुष्यकांश्च तैरश्चान् । सर्वान् पराजित्य पादपोपगताः प्रविहरन्ति ॥ ५३० ॥ यथा नाम असिः कोशादन्यः कोशोऽसेरपि खल्वन्यः । एवं ममान्यो जीवोऽन्यो देह इति मन्वीत ॥ ५३१ ।। पूर्वापरदक्षिणोत्तरत्यैर्वातैरापतद्भिर्यथा नैव कम्पते मेरुः तथा ध्यानान्नैव चलन्ति ।। ५३२ ॥ प्रथमे च संहनने वर्तमाने शैलकुड्यसमाने । तथो. रपि च विच्छेदश्चतुर्दशपूर्विणां विच्छेदे ।। ५३३ ॥ पृथ्वीदकाग्निमारुततर्वादिपु त्रसेषु च कोऽपि संहरति । व्युत्सृष्टत्यक्तदेहो यथायुष्कं तत्परी प्रतीक्षेत ॥ ५३४ ॥ देवः स्नेहेन नयेत् देवागमनं चेन्द्रागमनं वा । यत्र ऋद्धिः कान्ता सर्वसुखा भवन्ति शुभभावाः ।। ५३५॥15 उपसर्गास्त्रिविधानपि चानुकूलांश्चैव तथैव प्रतिकूलान् । सम्यग् अध्यासयन् कर्मक्षयकारको भवति ॥ ५३६ ॥ एतत्पादपोपगमनेङ्गिनी च.स.२३ Jan Education matina For Personal Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286