Book Title: Sacchaye Prakirnak Dashake
Author(s): Agamoday Samiti, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 265
________________ पइण्णय दसए १० मरणसमाही ॥१३२॥ पंजरसरीरो। बीओ उ नंदणकुले बलुत्ति जक्खो महडिओ ॥ ५२२ ॥ १७५७॥ हिमचूलसुरुप्पत्ती भग-18 हामहिसी य थूलभद्दो य । वेरोसवसमे कहणा सुरभावे दंसणे खमणो ॥ ५२३. ॥ १७५८ ॥ यावीसमाणुपुष्ट्रिाधान्ताः |तिरिक्खमणुयावि भेसणहाए । विसयाणुकंपरक्खण करेज देवा उ उवसग्गं ॥ ५२४ ॥ १७५९॥ संघयणहाधिईजुत्तो नवदसपुची सुएण अंगा वा। इंगिणि पाओवगमं पडिवज्जइ एरिसो साह ॥ ५२५ ॥ १७६०॥ हानिचल निप्पडिकम्मो निक्खिवए जं जहिं जहा अंगं। एयं पाओवगमं सनिहारिं वा अनीहारिं ॥ ५२६ ॥ है॥१७६१॥ पाओवगमं भणियं समविसमे पायवुव जह पडिओ। नवरं परप्पओगा कंपिज जहा फलतरुव ५२७ ।।१७६२॥ तसपाणबीयरहिए विच्छिण्णवियारथंडिलविसुद्धे । एगते निद्दोसे उर्विति अन्भुजयं मरणं ॥ ५२८ ॥ १७६३ ॥ पुखभवियवेरेणं देवो साहरइ कोऽवि पायाले । मा सो चरिमसरीरो न वेअणं किंचि है। विमानवासी जातो वरविद्युत्पिञ्जरशरीरः । द्वितीयस्तु नन्दनकुले बल इति यक्षो महर्द्धिकः ।। ५२२ ॥ हिमचूलसुरोत्पत्तिर्भद्रकमहिषी च स्थूलभद्रश्च । वैरोपशमाय कथनं सुरभावे दर्शने क्षमायुक्॥५२३॥ द्वाविंशतिमानुपूर्त्या (चिन्तय)। तिर्यमनुष्या अपि भापनार्थ विषयानुकम्पापत्यरक्षणार्थ कुर्युर्देवास्तूपसर्गम्॥५२४॥ संहननधृतियुक्तो नवदशपूर्वी श्रुतेनाङ्गेन वा। इङ्गिनी पादपोपगमनं प्रतिपद्यते ईदृशः साधुः। ॥ ५२५ । निश्चलो निष्प्रतिकर्मा निक्षिपति यद् यत्र यथाङ्गम् । एतत्पादपोपगमनं सनिहारं वाऽनिहरिम् ।। ५२६ ॥ पादपोपगमनं भणितं समविपमे पादप इव यथा पतितः । नवरं परप्रयोगात्कम्पेत यथा फलतरुरिव ।। ५२७॥ त्रसप्राणवीजरहिते विस्तीर्णे विचार-15॥१३॥ | स्थण्डिले विशुद्धे । एकान्ते निदोंपे उपयान्यभ्युद्यतं मरणम् ॥५२८॥ पूर्वभविकवरेण देवः संहरति कोऽपि पाताले । मा स चरमशरीरो AAMSASURES MAMA Jan Education www.janelibrary.org For Personal Private Use Only in

Loading...

Page Navigation
1 ... 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286