Book Title: Sacchaye Prakirnak Dashake
Author(s): Agamoday Samiti,
Publisher: Agamoday Samiti
View full book text
________________
॥ १७३५ ॥ महुराइ इंददत्तो सक्कारा पायछेयणे सहो । पन्नाइ अन्जकालग सागरखमणो य दिटुंतो॥५०१॥ ॥ १७३६ ॥ नाणे असगडताओ खंभगनिधी अणहियासणे भद्दो । दंसणपरीसहम्मि उ आसाढभूई उ आयरिया ॥ ५०२ ॥ १७३७ ॥ चरियाए मरणम्मि उ समुइण्णपरीसहो मुणी एवं । भाविज निउणजिणमयउवएससुईइ अप्पाणं ॥ ५०३ ॥ १७३८ ॥ उम्मग्गसंपयायं मणहत्यि विसयसुमरियमणंतं । नाणंकुसेण धीरो धरेइ दित्तंपिव गइंदं ॥ ५०४ ॥१७३९ । एए उ अहासूरा महिहिए को व भाणिउं सत्तो? । किं वाति
मृवमाए जिणगणधरथेरचरिएK ॥ ५०५॥ १७४०॥ किं चित्तं जइ नाणी सम्मट्टिी करंति उच्छाहं । हतिरिएहिवि दुरणुचरो केहिवि अणुपालिओ धम्मो ॥५०६ ॥ १७४१॥ अरुणसिहं दट्टणं मच्छो सण्णी
| साधुजुगुप्सायां जलप्रचुराने कौशाम्ब्यां जन्म निष्क्रमणं वेदनं साधुप्रतिमायाम् ।। ५०० ।। मथुरायामिन्द्रदत्तः असत्कारः पादपीलने
श्राद्धः । प्रज्ञायामार्यकालकः सागरक्षमाश्रमणश्च दृष्टान्तः ॥५०१ ॥ ज्ञानेऽशकटातातः स्तम्भनिधिरनध्यासने स्थूलभद्रः । दर्शनपरीषहे तु| | आषाढभूतय आचार्याः ।।५०२।। चर्यायां मरणे तु समुदीर्णपरीषहो मुनिः एवं । भावयेत् निपुण जिनमतोपदेशभुत्याऽऽत्मानम् ।। ५०३ ॥ | उन्मार्गसंप्रयातं मनोहसिनं स्मृतविषयमनन्तं । झानाङ्कुशेन धीरो धारयति दृप्तमिव गजेन्द्रम् ॥ ५०४॥ स्वांस्तु यथाशूरान् महर्द्धिकान्
को वा भणितुं शक्तः । किं वाऽत्युपमया जिनगणधरस्थविरचरितेषु ॥ ५०५ ॥ किं चित्रं यदि शानिनः सम्यग्दृष्टयः कुर्वन्ति (धर्मे ) तिमाह। नितिरपि हरननरः शिदनालितो धर्मः ॥ १६ ॥ अमाशिमं ना मन्गः मंसी महासाने - ति करो।
www.jainelibrary.org
Jan Educa
For Pools Private Use Only
ion

Page Navigation
1 ... 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286