Book Title: Sacchaye Prakirnak Dashake
Author(s): Agamoday Samiti, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 261
________________ पइण्णय- 1 दसए १० मरणसमाही णदिणेसिज्जाए सागरे छदा ॥ ४९३ ॥ १७२८ ॥ महुराइ महुरखमओ अकोसपरीसहे उ सविसेसो । पीओ परी रायगिहम्मि उ अज्जुणमालारदिट्ठतो ॥ ४९४ ॥ १७२९ ॥ कुंभारकडे नगरे खंदगसीसाण जंतपीलणया। एवंविहे कहिज्जइ जह सहियं तस्स सीसेहिं ॥ ४९५ ॥ १७३० ॥ तह झाणनाणवु(जु)त्तं गीए संठि(पट्टि)पस्सद स्मृतिः समुयाणं । तत्सो अलाभगंमि उ जह कोहं निजिणे कण्हो ॥ ४९६ ॥ १७३१॥ किसिपारासरढंढो बीयं तु अलाभगे उदाहरणं । कण्हबलभद्दमतं चहऊण खमन्निओ सिद्धो ॥ ४९७ ॥१७३२ ॥ महुरा जियसत्तुसुओ अणगारो कालवेसिओ रोगे । मोग्गल्लसेलसिहरे खइभो किल सरसियालेणं ॥ ४९८ ॥ १७३३ ॥ सावत्थी जियसत्तूतणओ निक्खमण पडिम तणफासे । वीरिय पविय विकंचण कुसलेसणकडणासहणं ।।४९९॥१७३४॥ चंपासु गंदगं चिय साहुदुगुंछाइ जल्लग्वउरंगे । कोसंवि जम्मनिक्खमण वेयणं साहुपडिमाए ॥५०॥ ॥१३०॥ मथुरायां मथुरः क्षपक आक्रोशपरीषहे तु सविशेषः । द्वितीयो राजगृहेऽर्जुनमालाकारदृष्टान्तः ॥ ४९४ ॥ कुम्भकारकटे नगरे स्कन्ध| कशिष्याणां यबपीलना । एवंविधे कथ्यते यथा सोढं तस्य शिष्यैः ॥ ४९५ ॥ तथा ध्यानज्ञानयुक्तस्य गीतार्थस्य समुदाने संप्रस्थितस्य । | ततोऽलाभे तु यथा क्रोधं निरजैपीत्कृष्णः ॥ ४९६ ॥ कृषिपारासरढण्ढो द्वितीयमलाभके उदाहरणम् । कृष्णबलभद्रकमन्यत् त्यक्त्वा क्षमान्वितः सिद्धः ॥४९७॥ मथुरायां जितशत्रुसुतोऽनगारः कालवैशिको रोगे। मौद्गल्यशैकशिखरे खादितः किल शरशृगालेन ॥४९८॥ श्रावस्त्यां जितशत्रुतनयो निष्क्रमण प्रतिमा तृणस्पर्श । प्रापिते वीर्ये विकिञ्चनं कुशश्लेषणं कर्षणं सहनम् ।। ४९९ ॥ चम्पायां नन्दकः ॥१३०॥ For Personal Private Use Only

Loading...

Page Navigation
1 ... 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286