Book Title: Sacchaye Prakirnak Dashake
Author(s): Agamoday Samiti,
Publisher: Agamoday Samiti
View full book text
________________
पइण्णय-16जह सोऽवि सप्पएसी वोसहनिसिट्टचत्सदेहो उ । वंसीपसेहिं विनिग्गएहिं आगासमुक्खित्तो॥ ४७९॥
वनस्वादसए १० ॥ १७१४॥ जह सा बत्तीसघडा वोसट्ठनिसट्ठचत्सदेहागा। धीरा पाएन उ दीवएण विगलिम्मि ओलइया म्यायनमरणस- ॥ ४८०॥ १७१५ ॥ जंतेण करकरण व सत्येहि व सावएहि विविहेहिं । देहे विद्धस्संते ईसिंपि अकप्पणा
स्मृतिः माही 18 (झ)मणा ॥ ४८१ ॥१७१५ ॥ पडिणीययाइ केसिं चम्मंसे खीलएहिं निहणित्ता। महुघयमक्खियदेहं पि-10
वीलियाणं तु दिजाहि ॥ ४८२ ॥ १७१७ ॥ जेण विरागो जायह तं तं सदायरेण करणिज । सुबह हु ससंवेगो ६ ॥१२९॥
इत्थ इलापुत्तदिटुंतो॥ ४८३ ॥ १७१८ ॥ समुइण्णेसु य सुविहिय! घोरेसु परीसहेसु सहणेणं । सो अत्थो सरणिजो जोऽधीओ उत्तरज्झयणे ॥ ४८४॥ १७१९॥ उज्जेणि हस्थिमित्तो सत्यसमग्गो वणम्मि कटेणं । पायहरो संवरण चिल्लगभिक्खा वण सुरेसुं॥४८५ ॥ १७२० ॥ तत्थेष य धणमित्तो चेल्लगमरणं नईइ यथा सोऽपि सप्रदेशी व्युत्सृष्टनिसृष्टत्यक्तदेहस्तु । वंशीपत्रैर्विनिर्गतैराकाश उत्क्षिप्तः ॥ ४७९॥ यथा सा द्वात्रिंशद्धटा व्युत्सृष्टनिसृष्टत्यक्तदेहा । धीरा सवातेन प्रदीपनकेन विकाले विलीना ॥ ४८० ॥ यत्रेण क्रकचेन वा शस्त्रैर्वा श्वापदैविविधैः । देहे विध्वस्यमाने ईषदपि | असत्कल्पनाक्षपणा (अनारूढासन्मनःकल्पना)॥४८१ ॥ (केचित्) प्रत्यनीकतया केषाश्चिधर्माशे फीलकाभिहत्य । मधुघृतम्रक्षितदेहं| | पिपीलिकाभ्यो दद्यात् (अदुः)॥ ४८२ ॥ येन विरागो जायते तत्तत्सर्वादरेण करणीयम् । श्रूयते ससंवेगोऽत्रेलापुत्रो दृष्टान्तः ।। ४८३॥ | समुदीर्णेषु च सुविहित! घोरेषु परीषहेषु सहनाय । सोऽर्थः स्मरणीयो योऽधीत उत्तराध्ययनेषु ॥४८४॥ उज्जयिन्यां हस्तिमित्रः सार्यसमप्रो ॥१२ बने काठे (कण्टके)न हतपादः प्रत्याख्यानं क्षुल्लकभिक्षा वने सुरेण ॥ ४८५ ॥ तत्रैव च धनमित्रः क्षुल्लकमरणं नद्यां तृष्णया निस्तीर्णेष्व
SAHARSA
For Personal Private Use Only

Page Navigation
1 ... 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286