Book Title: Sacchaye Prakirnak Dashake
Author(s): Agamoday Samiti, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 257
________________ पडण्णय- दसए १० मरणसमाही पाण्डवायनुस्मृतिः गया उ निबुया सर्वे । एवं धिइसंपन्ना अण्णेवि दुहाओं मुञ्चति ॥ ४६४ ॥ १६९९ ॥ दंडोवि य अणगारो आयावणभूमिसंठिओ वीरो । सहिऊण बाणघायं सम्मं परिनिबुओभगवं ॥४६५॥ १७००॥ सेलम्मि चित्तकूडे सुकोसलो सुट्टिओ उ पडिमाए। नियजणणीए खइओ बग्घीभावं उवगयाए ॥ ४६६ ॥ १७०१॥ पडि(णिय )मायगओ अ मुणी लंबेसु ठिओ बनसु ठाणेसुं । तहवि य अकलुसभावो साहु खमा सवसाहणं ॥ ४६७ ॥ १७०२॥ पंचसयापरिवुडया वइररिसी पपए रहावत्त । मुत्सूण खुड्गं किर अनं गिरिमस्सिओ सुजसो ॥ ४६८ ॥ १७०३ ॥ तत्थ य सो उवलतले एगागी धीरनिच्छयमईओ। वोसिरिऊण सरीरं उण्हम्मि ठिओ वियप्पाणो॥ ४६९॥ १७०४ ॥ ता सो अहसुकुमालो दिणयरकिरणग्गितावियसरीरो । हविपिंडुछ विलीणो उववण्णो देवलोयम्मि ॥४७०।१७०५॥ तस्स य सरीरपूयं कासीय रहेहि लोगपाला उ। ॥१२८॥ 15545* |ऽपि दुःखान्मुच्यन्ते ॥४६४॥ दण्डोऽपि चानगारः आतापनभूमिसंस्थितो वीरः । सोढा बाणघातं सम्यक् परिनिर्वृतो भगवान् ॥४६५।। शैले चित्रकूटे सुकोशल: सुस्थितस्तु प्रतिमया । निजजनन्या खादितो व्याघ्रीभावमुपगत या ।। ४६६ ।। मतिमागतश्च मुनिर्दूरदूरेषु स्थितो बहुषु स्थानेषु । तथाऽपि चाकलुषभावः सैव क्षमा सर्वसाधूनाम् ॥ ४६७ ॥ पञ्चशतपरिवृतो वर्षिः पर्वते रथावर्ते । मुक्त्वा क्षुल्लक CIकिल अन्यं गिरिमाश्रितः सुयशाः ॥ ४६८ ।। तत्र च स उपलतले एकाकी धीरनिश्चयमतिकः । व्युत्सृज्य शरीरमुष्णे स्थितो विदात्मा | ॥४६९ ॥ ततः सोऽतिसुकुमालो दिनकरकिरणामितापितशरीरः । हविःपिण्ड इव विलीन उत्पन्नो देवलोके ॥ ४७० ॥ तस्य च शरी-| ॥१२८॥ Jan Educati o n www.jainelibrary.org For Personal Private Use Only

Loading...

Page Navigation
1 ... 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286