Book Title: Sacchaye Prakirnak Dashake
Author(s): Agamoday Samiti, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 247
________________ पइण्णयदसए १० मरणसमाही सपबंध बंध रुद्धाहिं । फाले लोले घोले थूरे खारहिं से गत्तं ॥ ३९४ ॥१६२९॥ वेयरणिखारकलिमलवेसल्लंकुस- गत्यन्तरलकरकयकुलेसु । वसिओ नरएसु जीवो हणहणघणघोरसद्देसुं ॥ ३९५ ॥ १६३० ॥ तिरिएसु व भेरवसह दुःखस्मापखणपरपक्खणच्छणसएसु । वसिओ उच्चियमाणो जीवो कुडिलम्मि संसारे ।। ३९६ ॥१६३१ ॥ मणुयत्त रणा नाणेवि बहुविहविणिवायसहस्सभेसणघणम्मि । भोगपिवासाणुगओ वसिओ भयपंजरे जीवो ॥ ३९७ ॥ ४॥ १६३२॥ वसियं दरीसु वसियं गिरीसु वसियं समुद्दमज्झेसु । रुक्खग्गेसु य वसियं संसारे संसरंतेणं |॥ ३९८ ॥ १६३३ ॥ पीयं थणअच्छीरं सागरसलिलाओ बहुयरं हुजा । संसारम्मि अणंते माईणं अण्णमण्णाणं ॥ ३९९ ॥ १६३४ ॥ नयणोदगंपि तासिं सागरसलिलाओ बहुयरं हुजा । गलियं रुयमाणीणं माईणं अण्णमण्णाणं ॥ ४००॥ १६३५ ॥ नत्थि भयं मरणसमं जम्मणसरिसं न विजए दुक्खं । तम्हा जरमरण-13 ॥१२३॥ SASARKARSA य स्थूरय क्षारैस्तस्य गात्रं (कृशय) ॥३९४॥ वैतरणिक्षारकलिमलविविधशल्यकुशल(०अंकुश)ककचाकुलेषु । उषितो नरकेषु जीवो हनहनघनघोरशब्देपु ॥ ३९५ ॥ तिर्यक्षु च भैरवशब्दपक्षणपरिपक्षणतक्षणशतेषु । उषित उद्विजन् जीवः कुटिले संसारे ॥३९६।। मनुजत्वेऽपि | बहुविधविनिपातसहस्रघनभीषणे । भोगपिपासानुगत उपितो भयपञ्जरे जीवः ॥ ३९७ ॥ उषितं दरीपु उपितं गिरिषु उषितं समुद्रम-16 | ध्येषु । वृक्षाप्रेषु चोपितं संसारे संसारता ॥ ३९८ ।। पीतं स्तनक्षीरं सागरसलिलाबहुतरं भवेत् । संसारेऽनन्ते मातृणामन्यान्यासाम् ॥३९९ ॥ नयनोदकमपि तासां सागरसलिलाबहुतरं भवेत् । गलितं रुदन्तीनां मातृणामन्यान्यासाम् ॥ ४०॥ नास्ति भयं मरण ॥१२३॥ For Personal Private Use Only

Loading...

Page Navigation
1 ... 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286