Book Title: Sacchaye Prakirnak Dashake
Author(s): Agamoday Samiti,
Publisher: Agamoday Samiti
View full book text
________________
A
रणा
वित्तणे वसंतेणं । जं सुहदुक्खं पत्तं तं अणुचिंतिज संथारे ॥ ३८० ॥ १६१५ ॥ नरएसु वेयणाओ अणोवमा पइण्णय
गत्यन्तरदसए १० सीयउण्हवेरा(गा)ओ। कायनिमित्तं पत्ता अर्णतखुत्तो बहुविहाओ॥ ३८१ ॥१६१६॥ देवत्ते माणुस्से परा-11
दुःखस्मामरणस
हिओगत्तणं उबगएणं । दुक्खपरिकेसविही अणंतखुत्तो समणुभूया ॥ ३८२ ॥ १६१७ ॥ भित्रिंदियपंचिंदियतिरिक्खकायम्मि णेगसंठाणे । जम्मणमरणरहद अणंतखुत्तो गओ जीवो ॥ ३८३ ॥ १६१८ ॥ सुविहिय!
अईयकाले अणंतकाएसु तेण जीवेणं । जम्मणमरणमणतं बहुभवगहणं समणुभूयं ॥ ३८॥१६१९॥ घोरम्मि ॥१२२॥
गम्भवासे कलमलजंबालअसुइबीभच्छे । वसिओ अर्णतखुत्तो जीवो कम्माणुभावेणं ॥ ३८५॥ १६२०।। जोणीमुह निग्गच्छंतेण संसार इमे(रिमेण जीवेणं । रसियं अइबीभच्छं कडीकडाहंतरगएणं ॥३८॥१६२१॥ जं असियं बीभच्छं असुईघोरम्मि गम्भवासम्मि । तं चिंतिऊण सयं मुक्खम्मि मई निवेसिज्जा ॥ ३८७॥
माही
CACROACANCCCCCCC
॥ ३८॥ नरकेषु वेदना अनुपमाः शीतोष्णवैर वेग]जाताः । कायनिमित्तं प्राप्ता अनन्तकृत्वो बहुविधाः ॥ ३८१ ॥ देवत्वे मानुष्ये | पराभियोगत्वमुपगतेन । दुःखपरिक्लेशविधयोऽनन्तकृत्वः समनुभूताः ॥ ३८२ ॥ भिन्नेन्द्रियपञ्चेन्द्रियतिर्यक्कायेऽनेकसंस्थाने । जन्म-17 मरणारहट्टमनन्तकृत्वो गतो जीवः ।। ३८३ ।। सुविहित! अतीतकालेऽनन्तकायेषु एतेन जीवेन । जन्ममरणमनन्तं बहुभवप्रणे समनु- भूतम् ॥ ३८४ ॥ घोरे गर्भवासे कलिमलजम्बालाशुचिवीभत्से । उपितोऽनन्तकृत्वो जीवः कर्मानुभावेन ॥ ३८५ ।। योनिमुखान्नि- गच्छता संसारेऽनेन जीवेन । रसितमतिबीभत्सं कटिकटाहान्तरगतेन ॥ ३८६ ।। यदशितं बीभत्सं अशुचिघोरे गर्भवासे । तचिन्त
॥१२२॥
Jan Education n
www.jainelibrary.org
For Personal Private Use Only
ation

Page Navigation
1 ... 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286