Book Title: Sacchaye Prakirnak Dashake
Author(s): Agamoday Samiti, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 248
________________ SAMADRASANAMA करं छिंद ममत्तं सरीराओ॥४०१॥ १६३६ ॥ अन्नं इमं सरीरं अण्णो जीवुत्ति निच्छियमईओ। दुक्खपरीकेसकरं छिंद ममत्तं सरीराओ॥ ४०२॥ १६३७ ॥ जावइयं किंचि दुहं सारीरं माणसं च संसारे । पत्तो अणंतखुत्तो कायस्स ममत्तदोसेणं ॥ ४०३ ॥ १६३८ ॥ तम्हा सरीरमाई अभितर बाहिरं निरवसेसं । छिंद ममत्तं सुविहिय! जइ इच्छसि मुच्चिउ दुहाणं ॥ ४०४ ॥ १६३९॥ सवे उवसग्ग परीसहे य तिविहेण निजिणाहि लहु । एएसु निज्जिएसुं होहिसि आराहओ मरणे ॥ ४०५ ॥ १६४०॥ मा हु य सरीरसंताविओ अ तं झाहि अदृरुद्दाइं। सुवि रूवियलिंगेवि अट्टरुवाणि रूवंति ॥४०६॥१६४१ ॥ मित्तसुयबंधवाइसु इट्ठा|णिद्वेसु इंदियत्थेसुं । रागो वा दोसो वा ईसि मणेणं न कायद्यो ।। ४०७॥ १६४२॥ रोगायंकेसु पुणो विउ ACADCALCANADACANCE समं जन्मसदृशं न विद्यते दुःखम् । तस्माजरामरणकरं छिन्द्धि ममत्वं शरीरात् ॥ ४०१॥ अन्यदिदं शरीरं अन्यो जीव इति निश्चित. मतिकः । दुःखपरिक्लेशकरं छिन्द्धि ममत्वं शरीरात् ।। ४०२ ॥ यावत्किञ्चिदुःखं शारीरं मानसं च संसारे प्राप्तोऽनन्तकृत्वः कायस्य ममत्वदोषेण ॥ ४०३ ॥ तस्मात् शरीरादि अभ्यन्तरं बाह्यं निरवशेष (आश्रित्य) । छिन्द्धि ममत्वं सुविहित ! यदीच्छसि दुःखेभ्यो मोक्तुम् ॥ ४०४ ॥ सर्वानुपसर्गान् परीपहांश्च निर्जय त्रिविधेन लघु । एतेषु निर्जितेषु भविष्यस्याराधको मरणे ॥४०५॥ मा च शरीरसंतापितश्च त्वमातरौद्रे ध्याय । सुष्टपि निरूपितलिङ्गान् आर्त्तरौद्रे रोदयतः ॥ ४०६ ।। मित्रसुतबान्धवादिषु इष्टानिष्टेष्विन्द्रियार्थेषु । रागो वा द्वेषो वा ईपदपि मनसा न कर्त्तव्यः ।। ४०७ ।। रोगानकेषु पुनर्विपुलासु च वेदनासूदीर्णासु । सम्यगध्यासयन् इदं हृदयेन For Personal Private Use Only www.jainelibrary.org Jan Education mana

Loading...

Page Navigation
1 ... 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286